SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 272 । Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection) 1668/31136 विवाहपटल-चिन्तामणिटीकायुत Opening: ॥ श्रीगणेशाय नमः ॥ ब्रह्माजहि (दि) शंकरखीन्दुकुजज्ञजीवशुक्रार्कपुत्रगणनाथगुरुन्प्रणम्य । यः सङ्ग्रहोर्कवरलाभविशुद्धबुद्धिरावंतिकस्य तमह वृणोमिसर्वम् ।।१।। पुच्छास्त्रं सविता चकार विपुलैः स्कम्भस्त्रिमियॊतिषं । तस्योच्छित्तिभयात्पुनः कलियुगे संसृत्य योभूदलम् । भूयः स्वल्पतरं वराहमिहिरव्याजेन सर्व व्यवाद । अल्पं ये प्रवदन्ति मोक्षकुशलास्तस्मै नमो भास्वते ॥२।। वराहमिहिरो दधौ सुबहुभेदतो या कुले । ग्रहसंगणयादसि प्रचुरयोगरत्नोज्वले । भ्रमन्ति सरितो यतो लघुधियोऽत्र लघ्वास्ततः । करोमि विवृति प्लवं निजधियाहमत्रोत्पलः ॥३॥ Closing : वात्स्यं गार्ग्यवसिष्ठदेवलकृतं सत्यप्रणीतं तथा दृष्ट वा तान पि यद्वराहमिहिरो वैवाहिकं स्व व्यघात् । तस्मिन्विद्वदभीष्टयोगजनितप्रेमादरप्रासधीः । शिष्याणामपि कि मया विवरणं चक्रेत्युत्पलः ।।१।। वराहमिहिरप्रोक्ते विवाहपटलार्णवे। अर्थिनामुत्पलश्चक्रेशिये विवृतिप्लवम् ॥२॥ चिन्तामणिरतिख्याता टीकेयं छात्रवल्लभा । अनुष्टुभां शतान्यस्या मानमुक्तं दिवाकराः ॥३॥ मया दोषान्परित्यज्य टीका सम्यग्विचारिता। उपयोग्या स्वशास्त्रेषु गूढशास्त्रार्थदीपिका ॥४॥
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy