SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manoscripts, Pt. XIV (Appendix) (271 विलोक्य नानामुनि मतानि सर्वार्थद जन्मफलं प्रकाशम् । नत्वा गुरोः पादयुगं च मातु करोमि रम्य किल रत्नदीपम् ॥२॥ श्रीमद्रायकबालवंशविभवो श्रीरामसेवारतः, श्रौतस्मात विशेषधर्मनिरतो विद्यादयावारिधिः ।। बुध्या वै जितचन्दजोज्जितयशा विद्याजितो वाक्पतिः । कान्त्या वै जितचन्द्रमा भुवितले गोपालनामा गुरुः ।।३।। तस्य प्रसादात्खलु रत्नदीपं चक्रे द्विजोयं किल नामदेवः । देवद्विजानां परिदाशमुत(?)सौम्याल्पबुद्धिद्विजदेवभक्तः ।।४।। Closing: शुक्रः श्यामो दीर्घतनुहिमध्यमयुतो वक्रातिकेशो। वीर्यादयो परिपीतवक्रनयनो माधुर्यवाक्याच्युत । अम्ले मूलफले रुचिविनयवान् शौर्येण वा संयुतः । स्त्रीभाचो रुचिराननो द्विजपतिः सौम्याचलो वारिग ॥११॥ शनि कृष्णो दीर्घतनुः कृशोऽतिपिशुनो वाताधिको लम्पटो। मिथ्यावाक् खलु पीतवर्णनयनो केशाधिको बालिशः । बुद्धस्त्री खल्वम्लेच्छयोवनवरो तिक्तेरुचिर्वाकटौ । दुष्टो वै विपरीतदन्तनखरो मन्दोतिमन्दा गतिः ।।१२।। वृद्धो मन्दगति खलोचनचरो भिल्लाधिपो तोवरो । आम्ले चारु बिराधिको हिमवनो स्त्रीविग्रहो दुर्मुखः । दुष्टो वै विपरीतलक्षणयुतो दीर्घः शरीरिकृशो। मानी वै गुणसंयुजोतिपिशुनो निद्रालसो चञ्चलो।।१३।। Colophon: इति गणपतिकृते रत्नप्रदीपे ग्रहस्वरूपवर्णनम् ।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy