SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 270 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) Closing: मात्तण्डधात्रीतनयैर्बलिष्ठ गुम्विन्दुशुक्र स्फुरदंशुजालैः। विलग्नजन्मे स दशाधिनाथर्महीपतीनामभिषेक इष्टा ॥३॥ इति राज्याभिषेकमुहूर्त: मृगे पुष्येनुराधा च हस्तचित्राघ्र वाश्विनी। श्रवणादिद्वयं जेष्ठा दर्शने भूपते सुखाम् ।।४।। इति राज्ञदर्शनमुहूर्तः- . राजकर्मकृतां राज्ञां गजवृद्धिकरं स्मृतम् । हस्तचित्राश्विनीस्वाति पुष्ये व पुनर्वसौ ॥५॥ प्रथद्विरागमनं पूषां पुष्यपुनर्वसूत्तरमृगात्रामेश्वहस्तत्रयं, रोहिण्या श्रवणत्रयं द्विरागमविधौ मूलाधनिष्ठास्तथा । कुम्भाजालिरविस्ववर्षभसमं तिक्ताकुजार्कीतुला, कन्यामन्मथमीनयुक्तः मकराः लग्नानि यात्रातिथि ॥१६॥ मथ पुंसवनं: मूलादित्यद्विराश्विनीकरत्रयं श्रवणत्रयं मैत्रेषु, रेवत्यां च मृगे गुरुदिनकरे भौमेपि रक्ता तिथौ। कन्यामन्मथमीनगे नववधू जालं मृगे तैलिको, देवाचार्य सितेन्दुसौम्यदिवसे शुभं गुरौ भार्गवे ॥२००॥ इति श्रीमुहूर्तरत्नावली सम्पूर्णा । + + + 1663/30938 रत्नप्रदीप ॥ श्रीगणेशाय नमः॥ अथ योगाधिकारः लिख्यते प्रणम्य शारदादेवीं गणेशं शिवनन्दनम् । ब्रह्माविष्णुमहेशादि वक्षेहं जन्मजं फलम् ॥१॥ Colophon: Opening:
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy