SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) 1 273 : Colophon : Opening : । इति श्रीवराहमिहिरकृतेविवाहपटलेभट्टोत्पलविरचिता टीका समाप्तिमगमत् 1705/31586 बुद्धिप्रकाश ।। श्रीगणेशाय नमः। अथ यात्राकुण्डलीफल लिख्यते तनुस्थाने यदा क्रूराः यात्राकाले यदास्तदा । · योगहानिश्च मृत्युश्च अधमागे न शंशयः ।।१।। . . लग्ने बुधे ज्यशुक्रश्च यात्राया सिद्धदायकः। तत्र स्थाने सप्तरोग्य लाभं च मासमात्रकम् ।।२।। बुधश्च जीवे भृगुनन्दनेन्दु प्रस्थानकाले च यदा द्वितीये । शुभवस्त्र चैवं चतुरङ्गलाभं मासस्य मध्येपि चतुर्दशेवा ॥३॥ यदा तनुस्था रविराहुभौमा शौरिश्च केतुश्च त्रिभिरेमिमासा । देशे च नाशं च धनस्य नाश कुर्वन्ति मृत्यु मुनिवाक्यमतत् ।।४।। स्थाने च तृतीये गुरुभार्गवे च सोमश्च पुत्रश्च निशापतिश्च । कुवन्ति कार्य सफलं च सर्व पक्षत्रये वापि दिन त्रयं च ।।५।। यदा दिनमानगता घटिका घटिका तदनन्तरं अर्धकरा । तिथिवारनक्षत्रयोगयुता तिथिवारनक्षत्र वदन्ति सुरा ॥४६॥ Closing: योगिन्यो यमघटकालि विधिवत् दिवशूलराहुस्तथा । योगचक्रक च शशिदिनकरे भद्रासु रिक्तातिथि । । प्रनंदादिविशुद्धयोगं च पुनः नक्षत्रवक्ता शिवा । यमद्धा हिं निरीक्ष्यते प्रकुरुते प्रस्थानयात्रा शुभा ॥५०॥
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy