SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 262 ] Opening : Closing I Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur - Collection) 1630/3539 नीलकण्ठीवृत्ति ( वर्षातन्त्र ) ॥ श्रीगणेशाय नमः ॥ यत्पादपद्मसुरसिद्धर्हत्या अभीष्टसिद्ध्यै प्रणमामि नित्यम् । त विघ्नराजं मनसा स्मरामि भक्तप्रियं भागमुखं गणेशम् ।। १ ।। गोदावरीतटे भाति गोलग्रामेति सुन्दरः । तत्रावसन् पूर्वजा मे सिद्धान्ताम्बुजभावनः ||२॥ अनेक विद्याकुशलैर्द्विजेन्द्रैः संसेवितो भूमितले प्रसिद्धः । दिवाकरो दैवविदां वरिष्ठो वेदान्तशास्त्राभिरुचिर्बभूव || ३ || तस्यात्मजा पञ्चगुणैरुपेता जाता अमीषां प्रथमस्तु कृष्णः । दैवज्ञर्षयः सकलागमज्ञो विश्वेशपादाब्जरतो नितान्तम् ||४|| तस्यात्मजौ ख्यातशिरोमणी तौ fare पृथिव्याम् । त्रिस्कन्धपारङ्गममल्लो श्रीकेशवस्याग्रजनी प्रसिद्धी ||५|| तस्यानुजो गणितविह्नरणताग्रशयो मल्लारसेवनसमुद्गतशास्त्रपव्यः । सच्छास्त्रबुद्धिसुहृदां च महाशरव्यः श्रीविश्वनाथगरणकः सुतरां चकास्ति ||६|| श्रासीन्नाम्ना नीलकण्ठो द्विजाद्यो ज्योतिः सिन्धोर्भारग्भाष्यवेत्ता । तेनोद्दिष्टे वर्षवत्र करोति टीका सम्यक् विश्वनाथो विविच्य ॥ ७॥ अथान्यदाह लग्नास्तनाथाविति लग्नास्तनाथौ लग्नसप्तमस्वामिनो केन्द्रस्थो लग्नचतुर्थदशमानि एतदन्यतमस्थान स्थिती
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy