SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) । 261 Opening 1629/31582 नीलकण्ठीयभुवनकोशविरोधसमाधानविचार ॥ श्रीगणेशाय नमः ।। श्रीनीलकण्ठं नत्वादौ पुरुषार्थचतुर्धरं । व्यासदैवज्ञमतयोरैक्योक्त्यर्थो विचार्यते ।।१।। टीका - केनचित्किञ्चिज्ज्ञ न महच्छिष्येण व्यासमतं पुराणं दैवज्ञमतं ज्योतिषसिद्धान्त. नयोरैक्योक्तिः भारतभाष्यकारभरिणता सा यथा प्रणम्य श्रीकृष्णं मुनिमखिलपौराणिक गुरु प्रवक्ष्ये रोदस्योस्तदभिमतमाकारममलं यथा शृगौन्नत्यप्रमुखमुपपद्येत सकलं यथा वेदव्यासव्यवहृतिविरोधश्च न भवेत् ॥१॥ वेदव्यासः पुगणं व्यवहृतिर्गणकशास्त्र तयोविरोधो यथा न भवेत् तथा प्रवक्ष्य इत्यारभ्य इति संक्षिप्तपौराणसौरसिद्धान्तमार्गयोः भूगोलविषये साम्यं वरिणति बुधतुष्टये १८ इत्यंतेन ग्रन्थेनाष्टादक्षश्लोकैरुक्ता अस्या अर्थो विचार्यते तदभिप्राय ज्ञातु यत्नः क्रियत इत्यर्थः । दशरथात्मजयुग्मनिरीक्षणक्षणसमाकुलबुद्धिरियं दधौ । उभयकूलसमस्थित शाद्वल भ्रमगमागमखिन्नगवीदशामिति अतः पृच्छामि अत्रोत्तरं किं विदितं भवद्भिस्तद् ब्रुतं मे संशयभेदिवाक्यं त्वदन्या संशयस्यास्यछेतानत्युपपद्यत इत्यलमत्यज्ञानप्रकटनेनेति नतिः। देशे मालवनामकेत्र नगरी भूपालनाम्नी शुभा तस्या अंतिशिहूरनामकपुरीयस्यामजं ठाग्रणीः । विल्किन्सन्निति साहिबो विजयते तस्याश्रितानां सभा मध्येऽभूत्स्म विचारएष कृपया संशोधनीयो बुधैः ।। नंदभूतगिरि चन्द्रसंमिते शालिवाहन शकेऽयने शुभे राधमासि सितसप्तमी भृगौ सन्मुदे लिखितमस्तु पुस्तकं । ____ इति श्रीनीलकण्ठोयभुवनकोशविरोधसमाधानविचारः समाप्तः श्रीरस्तु । छ।।छ।।छ।। Closing : Colophon: -
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy