SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 260 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) Closing : भ्रातः शब्द कोमलार्थः सखे इदानींतन विप्रमात्र निमित्तशास्त्रमेतदसारस्यादिति । मावज्ञां कार्षीः । यतो मुनिः प्रणीतशास्त्रव्यतिरेकेरण मया किमपि नोक्तमस्तीति तदेवमुच्यते । वरमेतन्नामापि नाग्रहीः । नन्वज्ञा कलुषो भूत्वा उपहासं कुरुयोति तस्मान्मुहूर्त दौर्जन्यं दूरीकृत्य सौजन्यमाश्रित्य स्वप्रज्ञाविवृद्धये वा स्वल्पमपि मदीय शास्त्रमवलोकयसि । तदापरिविशेषपरिज्ञानस्तवत्यपक्र मेव न रोचिषीतीति भद्रम् । शश्वद्वाक्यप्रमाणप्रवणपदुमतेर्वेदवेदाङ्गवेतुः, सूनुश्रीलूणिगस्याच्युतचरणनतिः श्रीमहादेवनामा ।। तत्प्रोक्ते रत्नमालारुचिरविवरणे सज्जनानां भोजमानौ, स्वर्मानौ दुर्जनेन्दोः प्रकरणमत्सरस्थापनं विशमेतत् ।।२०।। यावन्मेरुगिरीन्द्रपङ्कजमिलासंस्थं नमः षट्पदम् भूयिष्ठामलवारकोच्चयमृषंच्छीतंसु हंसान्वितम् ।। उद्यद्बालसहश्च रश्मरुणरुकूकिञ्जल्कमत्यद्भुतं, तावद्वाङ्मयरत्नमेतदद्यं नदत्वनेंदाचिराम् ।। शरवसुश शिमिते १८५ शककाले नभसित चतुर्थ्या मिन्दुपुत्रस्य वारे निजमितिपरिणामान्तत्तनूजेन तेनधिवृत्तिकिल श्रीश्रीपतिप्रोक्तशास्त्र सम्पूर्ण कृतं । Colophon ; इति श्रीमहादेवविरचितं रत्नमालाविवरणं समाप्तम् । श्रीयोस्तु Post-colophonic: संवत १७३५ वर्षे प्रासू सुदि २ रवौ लिखितं । कल्याण भूयात् । यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदिशुद्धमशुद्धं वा मम दोषो न दीयते ।।श्री।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy