SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV ( Appendix) 257 हेतुतामात्रकल्पने लाघवात् यदनित्यता नादनयेपि शक्तिपदस्यैव नित्यत्वासाधुत्वावकघटकर्मयोः संसर्गस्यानुपूर्वाविशेष लभ्यत्वाङ्गीकारे बाघकाभावात् श्येनकाक्या शक्तिपूरूपवाक्यस्फोटनिशसे नन्विताभिधाने वादो लक्षणावादश्चापरास्तः विवृत्त्तत् प्रथममयूखे स्पष्टीकृतं चाति नानाशक्त्येभिनिवेष्टयं सुधोभिः पीयूषेति । सुधानिधानसुधास्तां न प्राप्तं चन्द्रालोकग्रंथेन मनोहरमासाद्य प्राप्य मुदं प्रातश्रयत्वमाश्रयध्वमित्यर्थः ।।५।। जयंतीति जयदेवस्य पीयूषवर्ष इतिमातरं महादेव इति पूर्ववत् ।। गागाभट्टकविता चन्द्रालोकसमाश्रया मयूखे दशमे श्रांता चंद्रवचः सुधा ॥१॥ Closing! वाजवहा दुश्चन्द्रस्याशीर्दानार्चनादिभिर्बहुधा ।। अन्ये कुर्वन्तु सेवां गागाभट्टस्य कृतिरियं सेवा ॥२॥ स्तुवन्त्वन्ये ग्रंथ ग्रथनमयि दित्वयिपरे महाराजस्तुष्येदयमपि न तुष्येदयि परं ।। परंचिन्मुद्राया विघटनसमर्थो न च, सहस्रमणो यस्तुष्येदथ जनकजायापरिवृढः ।।३।। Colophoni इति मीमांसकभट्टदिनकरसूनुविश्वेश्वरापरनामकगागाभट्ट. कृतचन्द्रालोकालङ्कारटीकायां सुधाख्यायां दशमो मयूखः ॥१०॥ इतिश्रीकविपीयूषवर्षविरचितश्चन्द्रालोकः सटीकः समाप्तः ।। शुभं भवतुः ।।श्री।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy