SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 256 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) सूनोदिनकरस्यैषा गागाभट्टमनीषिणः । चन्द्रालोकस्य विवृतौ कृतिरस्तु सतां मुदे ।।३।। राकागमे नावदातो रसिकानन्दकरणम् । चन्द्रालोकनिबन्धोऽयं चन्द्रालोक इवापरः ।।४॥ विध्न विधानाय कृतं समुचितेष्टदेवतास्मरणरूपं मंगलं शिष्य शिक्षायैव्याख्यातृश्रोतृणामनुषंगतो मंगलाय च निबध्नाति खण्डपरशोर्महादेवस्य सूर्यचंद्राग्निरूपनेत्रत्रितयीव वाग्देवता दोव्यतु सर्वोत्कर्षेण वर्त्तताम् क्रीडतां मोदतां वा । नेत्रपक्षे मंदानि नि.प्रभानि तामरसानि कमलानि तेषां भावमुच्चेरस्यति दूरीकरोति कमलनिष्ठमंदतां दूरीकरोतीत्यर्थः सूर्यस्य पद्मविकासकत्वादिति भावः । जाग्रत्यः स्फुरत्यः कला यस्मिन् कमणिकरध्वंसं कुमुदाना नाश हस्तयते हस्तान्निरसत इति वानिकाणि च निरस्यति दूरीकरोति चन्द्रस्य तद्विकासकत्वात् । सुमनसां देवानां सकलदेवानां शंभुपूजकत्वात् अमृतभक्षकत्वाच्च दुष्टः उद्यन्मदनः कामस्तमश्नाति तादृशर्माचरग्निरूपनेत्रस्य मदनदाहकत्वात् वाग्देवतापक्ष मंदतां मूर्खतामरसतारसाभावमुच्चरष्यति दूरीकरोति । जाग्रत्कलङ्क: प्रकटदोषों वरध्वंसोवनाभावस्तमपाकरोति सुमनसां पण्डितानां दुष्टः उद्यन्यो मदस्तन्नाशने अचिर्वालेव लोकत्रयीदशिका त्रिलोकीवर्णनक्षमेति ॥१॥ तद्ध तोरिति नयेनानुपूर्ध्या एव संसर्गज्ञाने हेतु नास्तु कृतं संसर्गरूपेण स्थानेन अतो नाद्या अंते किं तद्ज्ञानं कवर्णमात्र पदमात्रं न तावद् घटकर्मत्वमित्यादावपि तदुत्पत्त्यापत्तेः अतः मानुपूर्वा धातामेव तदुत्पादकत्वं वाच्यं तत्र वाक्तोदोषः न च सर्वानुपपत्तिपरिहारायकोध्वनिः पदवाक्याभिव्यज्य इति वाच्यं अनेकतः तद् वाक्याभिव्यञ्जकानां तद्ध्वनिव्यक्तिताभीष्टवैशांत्यानंतस्फोटकल्पनमपेक्ष्यते सिद्धानुपूर्वाज्ञानस्य Cloosing :
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy