SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) 255 त्रिलोक्यां स्फुरतः शुद्धयश सः पुरस्तथा ।। सापि विश्वंभरा नाथा सोमः श्यामवपुर्बभौ ॥६२।। तद्गुणाधिकं यश सद्गाम्भीर्यगुणस्याग्रे समुद्रो गाः ।। पदायते सन्मान् शशि राजानं गगनं भ्रमरायते ।।३३।। एवमौचित्येन तद्गुणाधिकत्वमारोप्यम् । इति श्रीजिनदत्तसूरिशिष्यमहापण्डितचक्रचूडामणिश्रीमदमरचंद्रविरचितायां काव्यकल्पलताकविशिक्षावृत्तौ अर्थसिद्धिप्रताने चतुर्थे समस्यास्तबकः सप्तमः समाप्तः । ग्रन्थाग्रे० १४५ Colophon : 1509/31221 चन्द्रालोक-सुधाव्याख्यायुत Opening: ॥ श्रीगणेशाय नमः ।। उच्चरस्यतिमदतामरसतां जाग्रत्कलंकरवध्वं संहस्तयते च या सुमनसामुल्लासिनी मानसे ।। युष्टोद्यन्मदनाशनाचिरमला लोकत्रयोदशका, सा नेत्रत्रितयोव खण्डपरशोर्वाग्देवता दीव्यतु ।।१।। टीका अधिसरयूनदीतटमधिसाकेतां गणमाधिनरुद्यानं । खेलन्नीरदनोलो. बालो मे मानसे सदा भूयात् ।।१।। अनेक क्लेशर्यन्न परिचितमद्यापि गहन, परिहासस्तस्मिन्मम भवति यत्नस्य तदपि । यशोदाकौशल्यातनयपदभावाहितमनः प्रसाद क्लेशानां फलति फलममत्युत्कटमपि ।।२।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy