SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 254 | Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection) Opening: 1504/30751 काव्यकल्पलता - काव्यस्य छन्दो मूलत्वात् । प्रथमं छन्द: सिद्धिप्रतानस्तत्र पूर्वमनुष्टप शासनं । यथा । प्रादौ साध्यपद स्थाप्यं । प्रादौ प्रथमं । साध्यमवश्यप्रयोज्यं पदं कार्य । एकाक्षरादीनि साध्यपदानि ।यथा। श्री: लक्ष्मी: कमला। जलधिजा। दुग्धाब्धिपुत्रो । दुग्धाब्धितनया। दुग्धाम्भोनिधिपुत्री। दुग्धाम्भोनिधिसम्भूता । एकादि द्विलघुद्वयात् । एको ह्रस्वो दो? वा । वर्ण प्रादौ ययोस्तौ एकादी द्विलघू यत्र पदे तत् एकादिद्विलघुपद । जलधिजा वारिधिजादिद्वयात् । वर्णद्वयात्। स्थाप्यं । यथा। असी जलधिजा देवी। इयं वारिधिजादेवी ह्रस्वादिद्विलघुपदस्यादौ द्विलघुगुरुलघु प्रयोज्य । यथा। इह जलघिजादेवी अत्र जलधिजादेवी पञ्चाक्षरं समासे एकविभक्तिभ्र शि निस्वरपञ्चाक्षरं पदं । कुमारपाल । क्षीराब्धिपुत्री प्रभृतिसमासे केन वा विभक्तिभ्र शहेतु वा पुरस्थे । स्वरेण वा स्थाप्यं । यथा। कुमारपाल भूपालः । क्षीराब्धिपुत्रिका सेयं । कुमारपालको राजा कुमारपाल उल्लासीस्या चतुः पञ्च षट् ह्रस्वं प्रांते विषमपादयोः चतुह्र स्वाक्षरं पदं । दशरथाधिकं । पञ्चह्रस्वाक्षरं पदं । कमलवनादिकं । षट् ह्रस्वाक्षरं पदं । प्रथमतृतीयपादयोः प्रांते चतुद्विवर्णेभ्यः प्रायः सर्वगुरुभ्यो निश्चितांतगुरुभ्यो वा परतः । प्रयोज्यं । जन्मस्नात्रे जिनेशस्य मेरौ देवाङ्गनामुखैः । पतितः स्फुरितैः शङ्के शतचन्द्रनभस्तलम् ।।६०।। युद्धक्रुद्धभटछिन्नकुभिकुम्भस्थलोद्गतैः ।। मुक्ताकणगणैः शंके दिवातारकिते नभः ।।६१।। इत्यादि । तद्गुणाधिक्येन । इति चतुः श्लोको परिशेषपदं । . पदार्थस्य गुणादधिकगुणपदार्थेन समस्या पूर्यते । यथा । Closing:
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy