SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuseripts, Pt. XIV (Appendix) । 253 तत्राद्यस्तबके छन्दोभ्यासः सामान्यशब्दकः । वर्ण्य स्थितिरनुप्रासः कुसुमानि यथाक्रमम् ॥८॥ Closing : . निःसर्गसारस्वतसंभृतानि सूक्तानि मुक्तामणिकोमलानि । भवन्त्यमुख्या तदेषा द्वेषादुपेक्ष्य न विचक्षणेन ।। स्वधेनुदुग्धं सवयांसि वचोभि । वाणी मंजीरमजुल निनादसहोदराणि ।। एतां निषेव्यः कवयः कवितामृताभिः । विद्वन्समासु सबिलासमुदीरयध्वम् । मदकलकलकण्ठी केलिनादानुवादाः । परिस्पतसहकारास्वादसंयोजभाजेः ।। अभिनवमधुधारावंधवः काव्यबंधा। विधुतविधुरुचोऽस्याः सेवयाविर्भवंति ।। सर्व बिनश्यति विहाय कवित्वमेकं । कायेन साकमिति कास्य नहि प्रसिद्धम् ।। एतद्विमश्य कविकल्पलतासु एवं । काव्यसंपत्तये सुकविभिः सततं निषेव्या ।। प्राविःकृतावसुमतीवलयेश्चरेण । देवेश्वरेण कविना कविनायकेन । काव्यज्ञमानसमुदे सकलार्थसूतिः । सत्सूनगुच्छकविकल्पलता विभूयात् ।। इति श्रीवाग्भटसूनुमहाकविश्रीदेवेन्द्रविरचिता कविकल्पलता समाप्ता। Colophon:
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy