SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 252 | Rajasthan Oriental Research Institute. Jodhpur (Jodhpur-Collection) Colophon: इति श्रीशाब्दिकमहामहोपाध्यायपुरुषोत्तमदेवप्रणीता हारावली पर्यवसिता । सम्पूर्ण । 1502/31150 कविकल्पलता Opening ॥ श्रीशक्ति गणेशाय नमः ।। गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवा तच्छिखारत्नैः कोरकिताः सुधांशुकतया स्मरैकपुष्पश्रियः । आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैमिलद्. दोहदानाल्पं कल्पलताःफलंददतु वोभीष्टं जटा धूर्जटेः ॥१। . मालवेन्द्रमहामात्यश्रीमद्वाग्भटनंदनः देवेश्वरः प्रतनुते कविकल्पलतामिमाम् ।।२।। प्रतिभाभावितात्मानः कवित्वं केन कुर्वते ।। अन्यत्र कविताधानकुशलाः विरलाः पुनः ।।३।। यदन्यैर्वर्त्मनक्षुरां तत्र संचरतो मम ॥ पदे प्रसवलतः संतः सन्त्ववलम्बनम् ।।४।। कविशिक्षा शतं वीक्ष्य कवीन्द्रानुजीत्य च ॥ निबद्ध यं मया धीरा त्वरितश्लोकसिद्धये ॥५॥ सुवृत्तरम्यस्तबका सदा परिशीलता ।। कविकल्पलता सेयममला परिशील्यता ॥६॥ शब्दश्लेषकथाख्याश्चत्वारस्तबका इह ।। ते चतुः पञ्चषट्सप्तकुसुमेरन्विताः क्रमात् ।।७।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy