SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) Closing निवसन्ति सुधियामभिधानकोषाः किंतु प्रसिद्धविषयव्यवहारभाजः । गोष्ठीषु वादपरमोहफलासु केषां, हारावली न विदधाति विदग्धिमानं ॥ ५ ॥ [251 'काव्यादीनामनंतत्वाच्छब्दादीनां विशेषतः । क्व कदा केन किं दृष्टमिति को वेदितु ं क्षमः ।। २७१ ।। अतः शब्दः क्व दृष्टोऽयमर्थतश्चापि कीदृशः । इति काव्यमलोकं स्यान्मात्सर्य्य मलिनात्मनाम् ।।२७२ ।। शब्दार्णव उत्पालनी संसारावत्तं इत्यपि । कोषा वाचस्पतिव्या डिविक्रमादित्य निर्मिताः ।।२७३॥ श्रादाय सारमेतेषामन्येषां च विशेषतः । हारावली निम्मितेयं मया द्वादशवत्सरं ।। २७४।। उपास्य सर्वज्ञमनन्तमीशं भूत्वा तिथिः श्रीवृतिसिंहवाचाम् । हारावलीद्वादशमासमानै विनिर्मितेयं पुरुषोत्तमेन ।। २७५ ।। नानाकाव्यपुराणनाटककथाकोषेतिहासस्मृति ज्योतिश्शास्त्र गजाश्वमानवभिषक्कोषान्प्रयत्नादियम् । दृष्ट्वान्यानि च शाब्दिकैस्सह कृता हारावली यत्नतः कर्त्तव्योऽत्र न संशयस्सुमनश्शब्दार्थलिङ्ग ेष्वतः ।। २७६ ।। सुधियाजनमेजयेन पलाद्धृतिसिंहेन समं निरूपितेयम् । विदितो वहु-- .. श्वभिः कवीन्द्रेर्भूवि कोषानुमतः श्रमो मदीयः || २७७ ।। हित्वा महाशाब्दिकताभिमानं मात्सर्यमन्यत्र मुहुर्निधाय । हारावलीं यः प्रकरोति कण्ठे विदग्धगोष्ठीषु परं स भाति ।। २७८ ॥
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy