SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 250 1 Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) Post-colophonic : ___ ग्रन्थाग्रं ३७५ । सर्वग्रन्थसंख्या ३४७१ । शुभं भवतु । संवत् १८२६ कात्तिक सुदि १५ गोमवासरे लिखितं उपाद्धिया बिहारीलाल ज्ञाति पोहकरणा । श्रीरस्तु । 1495/31971 हारावली Opening : ॥ श्रीगणेशाय नमः ।। भजगपतिविमुक्तस्वच्छनिर्मोकवल्ली, विलसितं मनु कुर्वन्यस्य गङ्गाप्रवाहः । शिरसि सरसभास्वन्मालती दायलक्ष्मी, लघयति हिमगौररसोऽस्तु वस्साध्यसिध्यै ।।१।। कल्पावसानसमये स्थितये कवीनां, देहान्तरं किमपि या सृजति प्रसन्ना । यस्याः प्रसादपरमाणुरपि प्रतिष्ठामभ्येति कामपि नमामि सरस्वतीं ताम् ॥२॥ निर्मत्सरास्सुकृतिनः खलु ये विविच्य, कर्णे गुणस्य कणमप्यवतंसयन्ति । येषां मनो न रमते परदोषवादे, ते केचिदेव विरलाभुवि संचरन्ति ।।३।। मुक्ता मयातिमधुरा मसृणावदान, छायाधिरागतरलामलसद्गुणश्रीः । साध्वी सतां भजतु कण्ठमसौ प्रियेव, हारावली विरचिता पुरुषोत्तमेन ।।४।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy