SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 258 1 Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) Opening : Closing: 1513 / 31318 वृत्तिदीपिका ॥ श्रीगणेशाय नमः ॥ ध्यात्वा व्यासं गुरु ं नत्वा माघवेन्दुसरस्वतीम् ।। मौनिश्रीकृष्णभट्ट ेन तन्यते वृत्तिदीपिका ||१|| इह सकलजनाभिलषितमोक्षमुख्योपायात्मतत्त्वज्ञानस्य तत्वमस्यादिमहावाक्यार्थबोधजन्यत्वाच्छाब्दबोधे च वृत्तिग्रहजन्योपस्थितेर्हेतुत्वाद् वृत्ति: निरूप्यते सा च त्रिधाशक्तिर्लक्षणाव्यंजना च वृत्तित्वं च शाब्दबोधहेतु शब्दार्थोपस्थित्यनुकूल शब्द तदर्थ संबंधत्वं संकेत विशेष संबंधे न वृत्तिपदवत्वं वाऽत्र शक्तिः कः पदार्थ इति चेत् संकेतजन्य ग्रहविषयमभिधानामपदार्थान्तरमिति मोमांसकाः संकेतश्च एतत् पदजन्यत्वप्रकारतानिरूपित एतदर्थबोधविशेष्यताशालीश्वरेच्छा नैयायिकास्तु लाघवात् संकेत एवाभिधानतु पदार्थान्तर न च गगरीत्यादिशब्दा अपि श्रभिधायकाः स्युः तथा च न म्लेच्छ पेक्ष्याः द्विगुश्चेति सूत्रविहितसंज्ञात्वमेव द्विगुत्वां यत्तु संज्ञाविषयान्यत्वे सति संख्यावाचकपूर्वपदकतुल्याधिकरणसमासो द्विगुः तद्धितार्थेऽभिधेये यथा पञ्चकपालः उक्तार्थत्वान्न तद्धितप्रत्ययः तद्विषये मथा पञ्चनायितिः अत्र समासे न तद्धितार्थानभिधाना तद्धितप्रत्ययः इत्याहुर्जयरामादयः । अतएव भाष्यकारप्राभाकरभट्टानां वर्णेषु नित्यत्वव्यवहारः एवं च मेलनासंभवादिति पूर्वोक्तं दूषणप्रशस्तं नन्वस्तु वर्णानां नित्यत्वं तथापि फलाभावा तदतिरिक्तः स्फोटो न स्वोक्रियत इति चेत् न तदेवेदं घटपटं तदेवेदं वाक्यमेकं पदमेकं नित्यबाधितप्रतीत्या तत्सिद्धिः प्रन्यथा घटपटादीनामवयवातिरिक्तावयव्यसिद्धिप्रसंग: न वेष्टापत्तिः मत्सिद्घान्तभङ्गापत्तेः इत्थं निरूपिताः पंचव्यक्तिस्फोटा: वोपदेवेन तु शक्ततावच्छेदिका जातिरेव वाचिकेत्युक्तां
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy