SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 248] Colophon. Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur - Collection ) गण्डूषगर्जजागरभज कलिज्वालवर्त्तकव्रीडा । उत्कण्ठसटवराटकरभसाः स्त्रीत्वे तुटावंता ।। १८ । शल्लको : वृश्चिक कीटः शारस्तूणो घटः कटः । शफरो वेतसश्चामी स्त्रियां ङ्यन्ताः प्रकीर्तिताः ।। १६ ।। स्त्रीक्लोवयोरुडुर्दामार्छादज्योतिस्सदोच्चिषः । सुखं लक्षं वणिज्य ... . वडिश क्रोऽपाटलं ॥२०॥ तारकं रसनं नीतमेतें टावंतकाः स्त्रियाम् । ङ्कन्तास्तु नगरास्थान स्थलानि पुरपाटलम् ।। २१ ।। त्रिलिङ्गयांतु प्रतिसरस्फुलिङ्गनखरार्गलाः ॥ कन्दरं श्रृङ्खलं नालं वल्लूरफलमुस्तका ।।२२। जंभश्च टावंता एते स्त्रियामथ निभीतकः ॥ हरीतकाटकतट कवाठाश्च गुणे वटः ।। २३॥ मंडलं शलभं भल्लात कंकलशकन्दलौ ।। मृणालामलको दाडिमश्च यन्ताः स्त्रियामिमे ||२४|| करणे ल्युट् त्रिषु यथा तस्य व्याख्यानमित्पदः ।। सूत्रकृद्भाष्यकृत्कोशावनुमान इतोच्छति ।। २५।। इति लिङ्गादिसंग्रह वर्ग: । प्रयोगा ये शब्दाः प्रायस्ते इहकीर्त्तिता: । प्रयुक्तास्तु पारिणन्यादिषु दृष्ट्वाप्युपेक्षिता: ।। इति श्रीपुरुषोत्तमदेव विरचितस्त्रिकाण्डशेषाभिधानकोष : समाप्त : X X X
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy