SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) . [ 247 कव्यवालादयस्ते च दैत्यास्तु प्रद्यसाः खराः । ऋतुद्विषश्चेष्टिमुषो दैत्यमातादितिर्दनु ।।७।। बुद्धोकनिष्टगमहामुनि धर्मचक्र, रागाशनित्रिशरणा ख समो दशाह । तापि गुणाकरमहासुखवज्रिणश्च, . मैत्रीवला समजितारिसमन्तभद्रा ।।८।। महाबोधिधर्मधातु श्वेतकेतजिन खजित । त्रिमूत्तिर्दशभूमीशः पञ्चज्ञानो बहुक्षयः ।।।। सबुद्धः करुणोऽकूर्चः सर्वदर्शी महावलः । विश्वबोधो धर्मकाय: सगुप्तोर्हन सुनिश्चित: ।।१०। व्योमाभी द्वादशाख्यश्च वीतरागः सुभाषितः । सर्वार्थसिद्धस्तु महाश्रमणः कलिशासनः ।।११।। गोपेशरश्चा स्थाप्य यशोधरे यो वाहुलः सुतः । देवदत्तोऽनुजोथ स्युः श्रावका शिष्यसज्ञिनः ।।१२।। प्रत्येकबुद्धा खङ्गास्युसुदांताश्चकचारिणः । स्वयम्भुवोथ मारीचो त्रिमुखा वज्रकालिका ॥१३॥ वल्मीकवालोकवृषणद्रोणगाण्डीव निगडानि च । मुकुलादि च विज्ञ यं शिष्टसन्दर्भतोपरं ।।१४।। अथस्त्रीनपुसयोः केलिमणिोनिमसिमुनिः । मरीचिः शाल्मलिः स्वातिः श्रेणिमुष्टिस्तिथिः सृरिण ।।१५।। उमिर्गभस्तिरशनिवैपाणि युधिराशयः । वस्तिश्च किष्कुकंदुश्च वेश्वतनिम्बवाहवः ॥१६।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy