SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 244 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) रूपवद्भार्य: प्रो प्रत्ययान्तस्य न वामोरुभार्यः अन्यार्थे गोशब्दस्य हृस्वः स्यात् पञ्चगु इति वहुव्रीहिः ५ 1433/31064 तत्त्वदीपिका (पूर्वार्ध) ॥ श्रीपरमात्मने नमः ।। Opening. प्रणम्य जगतां नाथं महेशं साम्बमव्ययम् । सिद्धान्तचन्द्रिकाव्याख्या क्रियते तत्त्वदीपिका ।।१।। प्रारिप्सित निरन्तरायपरिसमाप्तये विहितं मंगल शिष्य शिक्षायै निबध्नन् चिकीषितं प्रतिजानीते नमस्कृत्येत्यादिना अहं रामाश्रमः वाणीप्रणीतसूत्राणां सिद्धान्तचन्द्रिकां कुर्वे किं कृत्वा महेशानं नमस्कृत्य पुनः पतञ्जलेर्मतं बुद्धत्यन्वयः नमो नतिं कृत्वेति नमस्कृत्य कृत्रः समासे क्यविति पूर्वे काले क्यप् हस्ववस्येति तुक् वाचस्पत्यादित्वाद्विसर्गस्य सः नति क्रियाश्रयत्वेन महेशानस्य कर्मत्व ईष्ट ईतीशान ईश् ऐश्वर्ये शतृशानाविति शानप्रत्ययः शिति चतुर्वदिति चतुर्वत्वादंप् कर्तरी त्यप् तस्यादादरिती लुक् ईशाना. शिवादयो वहवः सन्ति तद् व्यावृत्यर्थ विशेषणं महांश्चासावीशानश्च महेशान सहादित्वान्महत आलं सर्वापेक्षयोतमो यः परमेश्वरस्तं अनेन व्याकरणस्य सिद्धान्तः सूचित: ध्वनिविशेषावच्छिन्न ब्रह्म व प्रतिपाद्यमिति मन्यत इति मतं मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने मन्यते कर्मरिण तक इच्छाविषयभूतंज्ञानविषय भूतं च बुद्धाज्ञात्वेत्यर्थ बुधः अवगमने पूर्वकाले क्त्वा पूर्व कालत्व च क्त्वाक्यपो. कुर्वे क्रियापेक्षया खलेकापातन्यायेन द्वयास्तत्र सम्बन्ध विशेषणानां परस्परसंबधानभ्युपगमनात् अ ख्यातांतवाच्याया क्रियाया विशेष्यत्वस्वीकारात् पतञ्जलियस्मिन सर्वेषां नमस्कार्यत्वादिति
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy