SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) 243 अणनघम झढधधभ जडदगब इति एवं लजबचप इत्यादयोपि कार्यायेत् कार्यायोच्चार्यमाणो वर्ण इ.सज्ञः स्यात् यस्येत्संज्ञा तस्य लोपः वर्णादर्शनलोपः वर्णविरोधो लोप श् प्रत्यादर्शनं लुक् स्वररहितहसौ हसाश्च संयोगसंज्ञाः स्युः कुचटुतुपुवर्गाः अरेदो नामिनो गुणः अर्पो एते गुणसंज्ञास्ते नामिनस्थाने भवन्ति आदौ ओ वृद्धिः पापाएनौ एते वृद्धिसंज्ञास्ते च स्वराणां स्थाने स्युः अन्त्यस्वरादिष्टि अन्त्यस्वरस्तस्मात्परो वर्णश्च टि संज्ञः अन्त्यात्पूर्व उपधा अन्त्यवर्णात्पूर्वो वर्ण उपधासंज्ञः स्यात् हृस्वो लघुः दीर्घो गुरुः विसर्गानुस्वारसंयोगपरो हुस्वोपि गुरुः विभक्त्यन्तं पदं इति संज्ञाप्रक्रिया ।। - Closing: चार्थे द्वन्द्वः इतरेतरयोगे समाहारे चार्थे द्वन्द्वसमासः स्यात् द्वन्द्व ऽल्पस्वरप्रधानेकारोकारान्तानां पूर्वनिपातः धवखदिरौ तापसपर्वतौ अग्निवायू पतुगुप्तौ स्वराद्यदं तस्य च ईशकृष्णौ देवता द्वन्द्वे पूर्वपदस्यात्वं इन्द्रा बृहस्पती प्राणितूर्यसेनाङ्गानां द्वन्द्वः समाहार एव समाहारे एकवद्भावः एकत्वे द्विगु द्वन्द्वी नपुंसकलिङ्गौ स्तः दन्त्योष्ठं मार्गदिकः पाणविक रथिकाश्वारोहं बहुसंख्यानां मृगशकुनि क्षुद्रजन्तू वनस्पत्यादीनां समाहारः रुरुपृषतं शुकवक यूकालिक्षं वटपिप्पलं बदरामलक ब्रीहियवं कुशकाशं इति द्वन्द्वः समाहारे अतईय द्विगुः संख्यापूर्वपदे समाहारेर्थे द्विगुः समासः स्यात् ततोऽदंतादीप् पञ्चाग्निः क्वचिन्ने प त्रिभुवनं चतुर्युगं इति द्विगुः ४ बहुब्रीहिरन्यार्थे अन्यपदार्थे प्रधाने बहुब्रीहिसंज्ञः स्यात् बहुव्रीही विशेषणसप्तम्यन्तसंख्यासर्वादीनां पूर्वनिपातः बहुधनः भाललोचनः कृतकटः द्विपुत्रः सर्वप्रियः क्वचिन्न पद्मनाभः दन्तजातः नत्र दु:सुभ्यः प्रजामेधयोरस अप्रजाः दुःप्रजा सुप्रजाः धर्मादन् सुधर्मा अन्यार्थ अन्यार्थे स्त्री प्रत्ययान्तस्य हृस्वः पुवद्वा समासे समानाधिकरणे स्त्रीलिङ्ग परे पूर्वस्योक्तपुस्कस्य पुवत्स्यात्
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy