SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 240 ] Rajasthan Oriental Research Institute, Jodhpur (Jodhpur - Collection) Opening : Closing 1426 / 31184 भूषणसारदर्पण सकर्मकत्त्वस्याभ्युपगमात्सकर्मकघातु लक्षणे तत्प्रवेशेऽकर्मके तस्मिन्नतिव्याप्तेरप्रवेशे च न्यूनीकरणेर्थे तत्रैवाव्याप्तिरित्यर्थः । यद्यपि तत्तदर्थविशिष्टाने वोक्तरीत्योपादाय सकर्मकत्वनिर्वचने दोषाभावस्स्थापि बहुलमेतन्निदर्शनमिति स्मरणात्तत्र तत्रावृत्कररणाच्च तावद् धातूनां युगपद् ग्रहरणसम्भवे तात्पर्यमिति बोध्यं ॥ तदेतदिति पूर्वोक्तदूषणगरणमित्यर्थः । ननु कृञो कर्मकतापत्तेरित्यस्य कृञो यत्नार्थकत्वनिरासप्रतिपादकस्य कथमुक्तार्थाभिसधायकत्वमित्याशङ्कयाभिसंघान प्रकारं विशदपत्ययं भाव इति । फलमात्र - मिति । मात्रपदेन व्यापारव्यवच्छेदः । करोत्यादावित्यादिना सविषयार्थधातुसंग्रहः । तन्मात्रमिति । यत्नादिरूपविषयमात्रमित्यर्थः । उक्तरीत्येति । उक्तप्रायरीत्या । सकर्मकधातुभिन्नघातत्वमित्याकारिकयेत्यर्थः । यथा श्रुते घातोर्व्यापारवाचकत्त्वे स्वार्थफलसमानाधिकरणव्यापारवाचकत्वरूपाकर्मकत्वापादानस्यासम्भवादुक्तिकत्वापत्तेः । नन्विदानीं धातुमात्रस्यैव व्यापारवाचकत्वस्यासिद्धत्वात् सकर्मकरूपप्रतियोग्यप्रसिद्धया भवदुक्तार्थापादानस्याप्यसम्भवदुक्तिकत्वं समानं । अन्यतमत्वरूपं तस्यतु स्वयमेव निराकृतत्वादुक्तयेन तद्ग्रहणासम्भवादिति चेन्न । नयत्यादिद्विकर्मकारणां संयोगाद्यनु कूलाजादिनिष्ठक्रियात्मकफलार्थकत्वस्य धातोः फलमात्रार्थकत्ववादिनाप्यभ्युपगमादजादिनिष्ठ क्रियायाः संयोगरुपफलजनकत्वाल्लोकप्रसिद्ध श्च व्यापारत्वात्तदर्थकधातू रम्यंता दिघात्त्वोपादायैव कथञ्चित्प्रसिद्धि संभवदिति अकर्मकतापत्तिरिति । उक्तलक्षरणाक्रान्तत्वात्तस्येति भावः । Taylis स्वपरप्रकाशमिति । तत्र स्वप्रकाशकत्वस्वभिन्नाप्रकाश्यत्वे सति त्वात्मक नित्यज्ञानविषयत्वं नित्यं विज्ञानमानंदं ब्रह्म ेति श्रुत्याब्रह्मणों नित्यज्ञानानन्दस्वरूपत्वप्रतिपादनात् प्रकृतश्रुतिस्वयमेवा
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy