SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) Colophon : Post-colophonic : वर्त्तन्ते न कर्मरिण नापि कर्त्तरि कर्मरिण प्रथमा तेषामिति कोऽर्थः तेषां ल्यप् तुमुन् क्त्वा प्रत्ययानां कर्मणि प्रथमा विधीयते ल्यपस्तावत् कटः प्रकृत्य इष्यते देवदत्तेन समानकर्तृकयोः पूर्वकाल इति क्त्वा समासे नत्र पूर्वे क्त्वो ल्यपादेशः उपपदमिति ङिति समास क्त्वात्तो सुन् कसुन् इत्यव्ययसंज्ञा श्रव्ययादाप्सुद् इति सुपोर्लुक् कसुन् यथा पुरा सूर्यस्योदयतोराधेयं तुमुन् यथा ग्रामो गन्तुमिष्यत देवदत्त ेन नुम्व्वुलौ क्रियायां क्रियार्थायामिति तुमुन् क्त्वा प्रत्ययो यथा कटः कृत्वा इष्यते राजा ल्यप् तुमुन् क्त्वा प्रत्ययाणां कर्मणि प्रथमैवविभक्तिरेका विधातच्या द्वितीया तु विशेषत इति कोऽर्थः कदाचित्प्रथमा उपादीयते । कदाचिद्वितीया उदाहरणं ल्यप् तावत् प्रोदनं विपच्य गच्छति देवदत्तः तुमुन् यथा प्रोदनं भोक्तुं गच्छति देवदत्तः क्त्वा यथा पुत्रं दृष्ट्वा पुष्यति पुरुषः प्रकृत्यर्था ङानशौ पूर्वकाल इष्यते शतृ क्व काले वर्तते वर्तमानकाले शतृ ङानशौ भवतः प्रानश् प्रत्ययस्तु त्रिष्वपि भवति कर्त्तरि कर्मणि भावे च वर्तते शतृङ् तावत् कटं कुर्वत् देवदत्तः श्रोदनं पचति प्रानश् यथा श्लोकं पठमानो देवदत्तस्तुष्यति कर्म्मणि पुनः पच्यमानो प्रोदनो देवदत्तेन शोभते लक्षरणहेतोः शतृङानशौ भक्तः किं शतङानशाभ्यां समासः सिध्यति इत्यत ग्राह द्रव्यसत्वपरत्वाभ्यां समासो न तु इष्यते कोर्थः उत्तरपदस्थितेन शतृ प्रत्ययेन समासो न भवति इति कथमवगम्यते द्रव्यतापरत्वात् द्वव्यसत्ता परत्वाभ्यां समासो न भवति कटं कुर्वन् पच्यमान इत्यदोषः । इति (वाररुचे प्रयोगविवेकसङ्ग्रहे ) तृतीयपटलः समाप्त | लि जयवन्तसागरेण श्रीजयनगरे वाच्यमाना निनन्द्यु । मिति चैत्रसुदि १३ ।। तिथौ सम्वत्सर द्विरसवसुचन्द्रप्रमिते । Xx I 239 x x
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy