SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV( Appendix) 241 मत्मनात्मानं वेत्थत्वं पुरुषोत्तमेति स्मृतिश्च । स्वप्रकाशत्वे पराप्रकाश्यत्वे च नन्दो सयते सूर्य इत्यादिस्मृतिश्च मानमधिकमन्यत्रानुसघेयं । सूचयतीति । स्फोटस्वप्रकाशपदयोः पर्यायत्वं बोधयतीत्यर्थः । तथा च जाति स्फोटवादिमते पयो प्रस्तथोपपादितं प्राक् । निर्विघ्नेति । अप्रतिवद् वस्त्रग्रन्यप्राचारार्थमित्यर्थः । अन्ते । ग्रन्थावसाने । मङ्गल उपाधिनिरासद्वारा शुद्धब्रह्मणः स्वप्रकाशत्वरूपेण पुरुषार्थोपयोगिनि ज्ञाने व्याकरणस्योपयोग इति सिद्धम् । नादस्फोटवादिमते यथा पयो प्रस्तथोपपादितं प्राक् । निर्विघ्नेति । अप्रतिवद् वस्त्रग्रन्थप्राचारार्थमित्यर्थः । अन्ते । ग्रन्थावसानो मङ्गलमिति । नत्यात्मकं तदित्यर्थः । मङ्गलादीनि मङ्गलांतानि मङ्गलमध्यानि च शास्त्राणि प्रथयंत इति भाष्यकारोक्तश्रुतेरिति भावः । पूर्णत्वमखण्डानन्दत्वं । अप्रतिहतेच्छत्वं वा । तेन रूपेण तन्नतिश्च स्वोयग्रन्थप्रचारेच्छाविषयसिद्धयेति बोध्यं ।' ज्ञात्वा श्रीफणिवाक्यजालमतुलं नैयायिकोक्तीरपि, मीमांसानयमाकलय्य च मयाप्तमत्कृते दर्पणे ।। अस्मिन्भूषणसारे तां बुधजन: सोत्कण्ठमालोकतां, यन्निश्वासमलीयसो न मुकुरस्तत्वार्थबोधक्षमः ।।१।। आसीत्कूर्मगिरौ धरासुरवरः श्रीवल्लभकोविदा, __ वेदान्तेषु विनोदमंजरोरिति ख्यातास्ति यन्निमितिः ।। तत्सूनुहरिवल्लभः समकरोति सद्युक्तिमण्युज्ज्वलं, श्रीमद्भूषणसारदर्पणमिमम्मोदाय विद्यावताम् ।।२।। उत्प्रेक्षितार्थो हि न मोदहेतवेभ्यस्तो भृशं सोऽपि बुधां तथैव ।। इत्याकलय्योभयमन्त्रयुक्तिप्रमाणसिद्धं समुदाहृतं मया ।।३।। सर्वोप्यर्थो बुधैः स्पृष्टो यद्यपीह तथापि मे । तत्सन्दर्भा शेति वितता ममता केन वार्यते ।।४।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy