SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) 1 237 नत्वा मतंगभरतप्रमुखान् सुगोतं शास्त्रनिपुणान् जयदेववाचां ।। श्रीकुम्भकर्णनृपतिः तनोति, गार्न विधाय सरसं रसिकप्रियाङ्काम् ।।४।। Closing: & Colophon इदानीं विद्वत्प्रार्थनाव्याजेन प्रात्मप्रशंसां तनुते । यद गान्धर्वकलास्विति । हे सुधियः जयदेवकवेः तत्सर्व श्रीगीतगोविन्दादेव शुद्धं जानन्तु । अत्र यद्यपि संख्यावान् पण्डित कविरिति एकार्थपर्यवसानोवित्वं तथापि विकर्तनस्तेमसामित्यादिवत् । पण्डितेष्वपि कविः कान्तदर्शी इति विशेषेणापर बोद्धव्यं । तदिति किं । यद् गान्धर्वकलासु कौशलं गान्धर्वमार्गदेशीवित् तस्य कलां अंग विवास नै चक्षिण्यादिकाः तत्र कौशलं । तत्र गान्धर्वस्य स्वरपदात्मकत्वेन मार्गत्वात् अत्रासम्मवित्वेपि केवलदेश्यां गान्धर्वशब्दप्रवृत्तिरुपवारवृत्त्या बोद्धत्येति सुस्थितं । स्थापनाचार्येण भूमण्डलखण्डलेन श्रीचित्रकूटविभुजा प्रत्युत्कृष्टतरनरेश्वरेण गजनरतुरगाधीशः राजत्रितयटोडरमल्लेन वेदमार्गस्थापनचतुराननेन या च कल्पनाकल्पद्रुमेण वसुन्धरोधर. णादिवराहणा जगदीश्वरा भुवनेश्वरा किंकरेण चरणा भवानीपतिप्रसादपरिप्राप्ता हृद्यशालिना ऋणत्रयया करण कारणसकलतीर्थाधिदैवतगयागतपवननिगड निर्वासनेन त्रिजगती तापत्रयोन्मूलन मूलहेतुना । महेन्द्रप्रमुखाभिने यगताभिनयप्रपञ्चरचनाकर. तलकपितामलकफलवत् अविकलनयनकलमपथीकृतविश्ववस्तुना । बस्तुमती मण्डलमध्यर्वति वा............टोडरमल्लेन । नादेनेव मतिमता चक्रचूडामणिना महाराजाश्री अपूर्वदेवात्हृदयाधिनाथेन महाराजाधिराजमहाराणाकुम्भकर्णेमहामहेन्द्रेण विरचितायां रसिकप्रियानाम्न्यां श्रीगीतगोविन्दटीकायां द्वादशः सगः समाप्ति समगादिति ।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy