SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) । 235 प्रथ सर्वेषां तत्राधिकार तत्रैव शिवनारदसंवादे ब्राह्मणः क्षत्रियो वैश्य शूद्रो वाप्यनुलोमजः । पूजयेत्सततं लिङ्ग तत्तन्मन्त्रेण सादरम् ।।१।। लैङ्गदर्शनादर्चनात्तस्य लभन्ते ..........नराः । बन्दनान्मङ्गला वासि स्थापनाच्छाश्वतं पदम् ॥२॥ सर्वेषां वर्णानां विभोदिव्यं वपु शुभम् । पूजनीयं प्रयत्नेन सकलं निष्कल विवः ।।३।। साकारं सकलं प्रोक्तं निराकारं तु निष्कलं । सकलं भावनायोग्यं योगिनामेव निष्कलम् ॥४॥ Closing. यथा प्रतिष्ठित लिङ्ग मन्त्रविद्भिर्यथाविधिः । तथा प्रभृतिशूद्रश्च योषिद्वापि न संस्पृशेद् ।। काशीखण्डे च काशीलिङ्गानि प्रकृत्योक्तं अदृश्यान्यपि दृश्यानि दुःखस्थान्यपि च प्रिये । भग्नान्यपि च कालेन तानि पूज्यानि सुन्दरी ।। मथ प्रतिष्ठाविचारसिद्धान्तशेखरे प्रतिष्ठां शिवलिङ्गस्य वक्षे नानागमोदिताम् । प्राचार्यरुपदिष्टां च समासेन यथामति । पञ्चधा या शिवेनोक्ता प्रतिष्ठास्थापनं तत. । स्थिति स्थापनमिष्येतत् त्रयमव्यक्तलिङ्गके । प्रास्थापनं तु सुव्यक्ते जीर्णेनुत्थापनं मतम् । लिङ्गब्रह्मणिलायोगः प्रतिष्ठामन्त्रसंस्कृतिः।।१०।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy