SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 234 ] Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) क्षतान्वितजलेन ताम्रपात्रमापूर्य ॐ नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे नमः सवित्रे शुचये सवित्रे सर्वदायिने । ह्रां ह्रीं स श्री सूर्य एष तेऽर्थः स्वाहेति सूर्यायार्घ दत्वा प्रागुक्तगुरुस्त त्र पठित्वा श्रीगुरु प्रणम्य द्वितीयकूटेन निर्माल्यं शिरसि धृत्वा मूलेन चरणोदकं स्वीकृत्य सुत्रं विहरेदिति श्रीपरदेवतानित्ययजनविधिः ।।१।। Colophon: इति श्री गोस्वामिशिवानन्दापरनामकशिरोमणिभट्टविरचिता श्रीललितार्चादीपिकासम्पूर्णा ।।१।। शुभं भूयात् । 1290/31359 शिवाराधन Opening अथ शिवाराधनं विधानं संग्रहे तत्र लिङ्गपूजावश्यकता लैङगेद्भक्योपचारेण स्थापयेत्परमेश्वरं ।। पूजयेच्च विशेषेण लिङ्ग सर्वार्थ सिद्धये ।।१।। सर्वलिङ्गमयं लोकं सर्व लिडे गे प्रतिष्ठितम् । तस्मात्सम्पूजयेल्लिङ्ग यं इच्छेत्सिद्धिमात्मन ।।२।। न्ये वान्छन्ति महाभोगान् राज्य दिशालये। तेऽर्चयन्तु सदाकालं लिङ्गरूपं महेश्वरम् ।।३।। न लिङ्गाराधनादन्यत्पुण्यं वेदचतुर्वपि । 'विद्यते सर्वशास्त्राणां एष एव विनिश्चयः ।।४।। सर्वमन्त्र परित्यज्य कर्मजालमशेषतः । भक्त्या परमया विद्वान् लिङ्गमेकं प्रपूजयेत् ।।६।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy