SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) 233 प्रातः प्रभृति सायांतं सायादि प्रातर ततः ।। यत्करोमि जगद्योने तदस्तु तव पूजनम् ।। इति पठित्वा बहिर्गत्वा यथाविधि शौचं कृत्वा क्लीं कामदेवाय सर्वजनप्रियाय नमः इति मन्त्रेण दन्तकाष्ठं विधाय नद्यादौ यथा. विधि स्नात्वा तान्त्रिकसन्ध्यां कुर्यात् । सा यथा। मूलेन प्राणायामत्रयं ऋष्यादिकषडङ्गन्यासं च कृत्वा स्वपुरतो धेनुमुद्रया जलममृतीकृत्य तेन कुशैरकारादिक्षकारान्तै रेकपञ्चाशदक्षरः सबिन्दुभिः स्वशिरः प्रोक्ष्य मूलेन च त्रिः प्रोक्ष्य ।ॐ ऐं ह्रीं श्रीं प्रथम. कूटं प्रात्मतत्त्वं शोधयामि स्वाहा।४। द्वितीय विद्यातत्त्वं शोध. ४ तृतीयं शिवतत्त्वं शोध०४।२। द्वितीयं विद्यातत्त्वं शो०प्रथमं आत्मतत्त्वं शो. पुनः समस्त विद्यया सर्वतत्त्वं शोधयामि स्वाहेत्याचम्यप्रथमंकूटं वाग्भवेश्वरि विद्महे द्वितीय कामिनीश्व ! धीमहि तृतीयं तन्नः शक्तिः प्रचोदयात् । श्रीमहात्रिपुरसुन्दरीश्रीपादुकायै एषोऽर्घः। स्वाहेति त्रिरथं दत्वा । ह्रां ह्रीं सः श्री सूर्य एष तेऽर्घः स्वाहा। इत्यञ्जलित्रयं दत्वा मूलेन देवीं त्रि: सतर्घ्य ४ प्रथमकूटमुच्चार्य त्रिपुराबागीश्वरी श्रीपादुकां तर्पयामि नमः इति त्रिः संतl तुरीयगायत्री दशवारं जपित्वा ॐत्रिपुरे देवी विद्महे वाग्भवेश्वरि ! धीमहि तन्नो मुक्तिः प्रचोदयात् । इति गायत्री जपित्वा ऋष्या दिन्यासपूर्वकं मूलं जपित्वा श्रीगुरुं प्रणमेदिति प्रातःसन्ध्या । शेषिका श्रीपादुकां पूजयामि नम इति निर्माल्य पुष्पैस्त्रिः सम्पूज्य नैवेद्यस्य शतांश सहस्रांशं वा समर्प्य बलिपात्रस्थमन्नाद्यमेकस्मिन् पात्रे कृत्वा पूजागृहाद् बहिश्चतुरस्रवृत्तत्रिकोणात्मकं मण्डलं कृत्वा ततोच्छिष्टभैरवं सम्पूज्य हे ह्रीं श्रीं उच्छिष्टभैरव एह्य हि बलिं गृहाण २ हुं फट् स्वाहा इति मन्त्रेण बलि दत्वा हस्तपाद प्रक्षाल्यान्तः प्रविश्य स्वासने उपविश्य विशेषाघपात्रमुद्धृत्य शिरसि श्रीगुरु तर्पयामि नमः इति तत्पादुकां त्रिः संतप्यं गन्धपुष्प Closing :
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy