SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 230 ] Rajasthan Oriental Research Institute Jodhpur (Jodhpur - Collection) Opening: 1286/30402 ललितार्चनकौमुदी || श्रीगणेशाय नमः ॥ तत्र श्रीमान् साधको रजनीतुर्ययामे विबुद्ध्यावश्यकं कृत्वाह ............च प्रक्षाल्य धौते सवसीपरिधायाचम्य स्वासने समुपविश्य पूजामूर्त्ते निर्माल्यमपकृष्य प्रक्षाल्य स्वपुरतः संस्थाप्य पूर्वदिन पूजायाः शिष्टपुष्पादिना वक्ष्यमाणं समस्त प्रकटेत्यादिनसमष्टिविद्यया त्रिरभ्यर्च्य कर्पू रशकलैर्दन्तधावन कारयित्वा सुगन्धिजलैर्गवं मुखं प्रक्षालनं सूक्ष्मवस्त्रेण करास्य प्रोच्छनं च कल्पयित्वा ब्रह्मरन्ध्रस्थश्वेतसहस्रं दलकमलकरिणकायां सिंहासने समुपविष्ट वामाङ्कगतया देव्या रक्तवर्णया रक्तवस्त्राभरणभूषितया वामकरघृतलालाकमलया दक्षिरण भुजेनालिङ्गितं श्वेतवस्त्राभरणानुलेपन मुक्तादामादिभूषितं चन्द्रकान्तनिभं त्रिनेत्र ज्ञानमुद्रापुस्तकवराभयकरं शान्त सुप्रसन्न शिवरूपिण श्रीगुरु ध्यात्वा तच्चरणारविन्दयुगल विगलतदमृतधाराभिः स्वदेहं परिप्लुतं विभाव्य प्ररणवत्रितारमुच्चार्य वक्ष्यमाणश्रीगुरुपादुका विद्यांतं श्रीअमुकानन्दनाथश्रीपादुकां पूजयामीति मानसैरुपचारः सम्पूज्य : नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे विद्यावतारं संसिद्ध्यै स्वीकृतानेक विग्रह नवायं नवरूपाय यमार्थैकरूपिणे स्वतन्त्राय दयालुप्तविग्रहाय शिवात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे । विवेकानां विवेकाय विमशाय विमर्शिनां । प्रकाशानां । प्रकाशाय ज्ञानिनां ज्ञानरूपिणे । पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः । सदामच्चित्तरूपेण विधेहि भवदासनं ।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy