SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV ( Appendix ) Closing | 231 इति प्रणम्य हृन्मन्त्रण स्वहृदि लयं भावयेत् । इति गुरुध्यानं विधाय स्वमूलाधारं चतुरस्र वेष्ठितं वा दिशांत वर्णचतुष्टययुक्तचतुर्दलपङ्कजपीतवर्ण ध्यात्वा तत्करिंगकायां सोमसूर्याग्निमयकथादित्रिरेखं कुलशृङ्गारं त्रिकोणं विभाव्य तन्मध्ये कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलं जपाकुसुमप्रभं सत्वरजस्तमोगुण क्रान्तं कामाख्यं विंदु विभाव्य तदूर्ध्व कुण्डलिनी शक्ति चिपामप्टत्रिंशत्कलायुक्त पञ्चाशद्वर्णविग्रहश्री विद्यारूपिणीं तडित्कोटिप्रभादीप्तां बिसतन्तुतनीयसीं प्रसुप्तभुजगीमिव सार्धात्रिवलयेन स्थितां स्वेच्छादण्डहतां कृत्वोत्थाप्य गुरूपदिष्ट विधिना सुषम्ना: मार्गेरण मूलाधारस्वाधिष्ठान मणिपूरकानाप्त विशुद्धाज्ञाख्यषट्चक्रभेदक्रमेण ब्रह्मरन्ध्र स्थित सहस्रदलकमलं प्रापप्य ततः स्रवदमृतधारमा रक्तवर्णया वर्णमथ कुण्डलिनीं ता संतर्प्य पुन: सुधारत्रोतः स्वरूपिणीमकुला मृतप्लवेन सुषुम्णान्तर्गततत्तदाधार तत्र द्वा तु तत्तद्वर्ण तत्तदपि देवताः प्लावयन्तीमाज्ञाविशुद्धादिक्रमेण मूलाधारं नीत्वा तथैव स्थापयेदित्यारोहावरोहक्रमेण परां शक्ति कुण्डलिनी ध्यात्वा विद्याकूटत्रयं ध्यायेत् । = सर्वसंक्षोभ चक्रस्थाभ्यो गुप्ततरयोगिनीभ्यो नमः हृदये ४ है हं क्लीं त्रौः सर्वसौभाग्यदायकचक्रस्थाभ्यः सम्प्रदाययोगिनीभ्यो नमः विशुद्धौ ४ हृस्रं हृक्लीं सौः सर्वार्थसाधकच कस्थाभ्य कुलकौलयोगिनीभ्यो नमः श्राज्ञायां ४ ह्रीं क्लीं क्ले सर्वरक्षाकरचक्रस्थाभ्यो विगर्भ योगिनीभ्यो नमः ललाटे ४ ह्रीं श्रीं सौः सर्वरोगहरचक्रस्याभ्यो रहस्य योगिनीभ्यो नमः शिरसि ४ हत्रौं हृ क्लीं ह्सौः सर्वासिद्धिप्रदचक्रस्थाभ्यः परापर रहस्ययोगिनीभ्यो नमः ब्रह्मरन्ध्र ४ मूलपञ्चदशीमुच्चार्यं सर्वानन्दमयचक्रस्थाभ्यः परापरातिरहस्ययोगिन भ्यो नमः इति न्यास ४ समस्तप्रकटे सादियोगिनीसमष्टिविद्यया सर्वाङ्गे व्यापकं विन्यसेदिति प्रकटविन्यासः प्रथामटन्यास तत्र शिरसि ॐ सरस्वत्यै नमः ललाटे ह्रीं पार्वत्यै नमः दक्षनेत्र
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy