SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 228 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection), Cpening. 1283/3616 मन्त्रार्थदीपिका श्रीमतेरामानुजाय नमः । अथ मन्त्रव्याख्या लिख्यते । ऋतं चेत्यादि । अयमृग्येदीयो, मन्त्र । अपरश्च तैत्तिरीयः । तत्र रात्रिरजायेति पाठः । समुद्रोर्णव इति च अकल्पयदिव इति च संहितम् । स च मन्त्रो माध्यन्दिनीयैर्न पठनीयः । याज्ञवल्क्योद्गीर्णत्वात् । ऋतं सत्यमिति ब्रह्मणो. नाम । च श्रुतिः स्मृतिश्च ऋतमेकाक्षरं ब्रह्म । सत्यं ज्ञानमनन्तं ब्रह्मति । तत्रातिष्ठादित्यध्याहार्यम् । ते नाममर्थः ऋतं च सत्यं च अतिष्ठिदिति शेषः । अर्थात्सृष्टिपूर्वकाले तथा च सकलमन्धकारमयमासोदित्यर्थः । ततस्तदनन्तरं प्रलयावस्थायामेव रात्री अजायत रात्रिरासीत् । रात्रिशब्देन अन्धकार उच्यते । तथा च सकलमन्धकारमासीदित्यर्थः । तेजोमावस्यैवान्धकारत्वात् । रात्रिश्चन्द्राधीनत्वेन तदानीमसम्भवाच्चेतिभावः । तथा च स्मृतिः प्रासीदिदं ततोभूतमथ ज्ञातमलक्षणमिति । ततस्तदनन्तरं प्रलयावसानसृष्ट्यारम्भ समये तपसः अदृष्टात् समुद्रो जायत बभूव । तपसः किं भूतात् अभीद्धात् अभि सर्वतो भावनइद्धात् सर्वलब्ध. वृत्त रित्यर्थः । समुद्रः कि भूतः अर्णव अर्ण पानीयं तदस्यास्तीति पानीयः यः समुद्र. स जात इत्यर्थः । प्रथमत. सकलसंसार सृष्टिनिमित्तं जलराशिरुत्पन्न इत्यभिप्रायः । तथा स्मृतिश्च । अपरावससर्जादाविति । ततस्तदनन्तरं अर्णवात्समुद्रादधिपश्चात धाताविधाता। अजायत । धाता किं भूत मिषतः प्रकटीभूतो विश्वस्य वशी महाप्रलये विप्रलुप्तस्यास्य त्रिलोकस्य निर्माण प्रभुरित्यर्थः । स धाता यथापूर्व यथाक्रमेण सूर्याचन्द्रमसौ प्रकल्पयत् निर्मितवान् । कि भूतौ नाजलमभित । Closing. सच्चक्ष : कि भूतमित्यपेक्षायामाह तच्चक्ष रिति तत्पूर्व चक्ष : कीदृशं देवहितं देवानां समीहितं कत्तु पुनः किं भूतं चक्ष : शुक्लं
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy