SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) Opening: 1275/32026 चण्डिकार्चन चन्द्रिका ॥ श्रीगणेशाय नमः ॥ नमस्कृत्य गुरु भक्त्या विघ्नराजं सरस्वतीम् ॥ नवार्णवपद्धतिं वक्ष्ये सर्वतन्त्रानुसारतः || १॥ श्रीशङ्करानन्दगुरुपादपद्मप्रसादतः ।। ईश्वराविघयोगी श्रीचण्डीपूजाक्रमं ब्रुवे ॥२॥ नित्यनैमित्तिकं काम्यमनुक्रमेण दृश्यते ।। यस्या श्रीचण्डिकापूजापद्धतौ भक्तकामदा ॥३॥ [ 223 तत्रादौ साधकेन्द्रो रात्रिशेषे समुत्थायावश्यकं कृत्वा हस्तपादमुखानि प्रक्षाल्याचम्य स्वस्तिकासनेनोपविश्य ब्रह्मरन्ध्रस्य सहस्रदलकमलकरिंणकामध्ये श्रीगुरु ध्यायेत् । श्वेतं श्वेतविलेपमाल्यवसनं वामेन रक्तोत्पलं । विभृत्याप्रियतरखेन तरस्रा श्लिष्टं प्रसन्नाननं ।। हस्ताभ्यामभयं वरं च दधतं शम्भुस्वरूपं परं । हाललोहितलोचनोत्पलयुगं ध्यायेत् स्थिरस्थं गुरु ॥१॥ इति ध्यात्वा मानसः पूजयेत् हसक्षमलवरयुं सहक्षमं लवरर्या श्री मुकानन्दनाथामुकांबा श्रीपादुकां पूजयामि तर्पयामि नम एवं क्रमेण श्रीपरमगुरु श्रीपरमेष्टिगुरु च सम्पूज्य संतर्प्य गुरुमन्त्रं दशधा जप्त्वा तद्दक्षकरे चैतन्यामृतेन समर्पयेत् उमया पूर्वे घुरणे रात्रोच्चरितमुत्छावासनिःश्वासात्मकं षट्शतोन्तरमेकविंशतिसहस्त्रसंख्यात्मकजपा जापमहं करिष्ये इति सङ्कल्पः । हुंकारत्रयमुच्चारयन् मूलाधारस्थितां प्रसुप्तभुजङ्गाकारां
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy