SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 224 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) सार्धत्रिवलयाङ्कितां चन्द्रसूर्याग्निप्रतिकाशां जगन्निर्माणरूपां कुण्डलिनीनामशक्तिस्वस्थानादुत्थितां ध्यात्वा ब्रह्मरन्घ्रस्थपरशिवलीनां घ्यायेत् ततः शिवशक्त्योः सामरस्यमुखानुभवनिर्गतपीयूषधारात्रिरात्मानं परिप्लावितं ध्यात्वा तत्प्रभापटलामलदेहे हृदये वा स्वेष्टयन्त्रं ध्यायेत् ततो ऋष्यादिकषडङ्गन्यासध्यानपूर्वकमष्टोत्तरशतं जप्त्वा समर्प्य स्तवीत। । समुद्रमेखले देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥१॥ इति भूमि प्रार्थ्य शयनस्थलोछ्वासानुसारेण भूमौ पादं दत्वा वहिनिगत्य मूलमन्त्रेण दन्तधावनमुखप्रक्षालनं कुर्यात् । ततो नद्यादौ गत्वा मूलेन मृत्तिकयाङ्ग विलिप्य मलापकर्षणं स्नानं कृत्वा वैदिकस्नानान्तरं वक्ष्यमाणरीत्याचम्य अर्येत्यादिदेशकालौ स्मृत्वा ममोपपान्तकदुरितक्षयद्वारा श्रीचण्डीप्रीतये मन्त्रस्नानमहं करिष्ये इति सङ्कल्पः। तदुक्तं लीलावत्यां-वराटकानां दशकद्वयं यत्सा काकिणी ताश्च पणश्चतस्रः ते षोडशद्रम्म इहावगम्यो द्रम्मैस्तथा षोडशभिश्च निष्कः अस्यार्थ बराटका २० काकिणी बराटिकाः ८० पणबराटका १२८० द्रम्मबराटका २०४८० निष्कः तथा हि भोजयेच्च शतं बिशन् भक्ष्य भोज्यैः पृथगद्विधैः तेभ्योपि दक्षिणां दत्वा गृह्वीयादाशिषस्ततः एवं कृते जगद्वश्यं सर्वे नश्यन्त्युपद्रवाः राज्यं धनं यशः पुत्रानिष्टमन्यं लभेत्तु सः एतद्दशगुणं कुर्यात् चण्डीसहस्रजपविधिः विद्यावतः सदाचारान् ब्राह्मणान् वृणुयावृतं प्रत्येकं चण्डिकापाठान् विदध्युस्ते दशवृतान् अयुतं प्रजपेयुस्ते प्रत्येकं च नवार्णवं पूर्वोक्ताः कन्यकाः पूज्याः पूर्वमन्त्रैः सन्तं । शुभाः एकादशाह सम्पाद्य होम कुर्यात्प्रयत्नतः। Closing.
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy