SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 222 1 Closing: Colophon : Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur - Collection) माहेश्वरं यतः सत्रं प्रवृत्त पारमेश्वरम् ।। त्वं भक्तो ऽतीव रुद्रस्य स्कन्दनन्दीशसंनिभः ||८|| जैगीषव्यो मुनि पूर्वमूर्ध्वरेतो महातपाः ।। शङ्कराज्ञा प्रभावेन स्कन्दाय प्रोक्तवान् शुभम् ॥६॥ पुण्यं शिवरहस्याख्यमिति हासो तमोत्तमम् ॥ त्रिनेत्रापारचरितं द्वादशांशसमन्वितम् ॥१०॥ उपासिता त्वया पूर्वं मनो वाक्ग्भ्यामकर्मभिः ॥ भक्त्या त्वनन्यया शम्भोः त्वयि य प्रोक्तवान् त्वयम् ।।११।। यस्मिन् ददौ हरः प्रीत्या संच्छ्रि तेषु मुनिष्वपि ॥ द्वादशांशयुतं साक्षात् रहस्यं शिवसम्भवं ।।१२।। जाते पादाभिपाते चलितं महितले सब्यथे भोगिनाथो । साक्रन्दे दंतिवृन्दे विलुठति कमठे चंचले शैलजाले ।। नादोन्निद्रे समुद्रेनेह रमरणसुता नायके जागरुके । साश्चर्यमधुर्य त्रिभुवनमधुना पश्य मे ताण्डवत्वम् ।। ३१ ।। या पादा या सखेदक्षुभितफरिणफणारत्न निर्यत्न निर्यच्छ । यामाया पतंग द्युतिमुदितवियद्वाहिनी चक्रवाकम् ॥ अभ्रान्तभ्रान्तचूडातुहिनकरकराली कनालीकनाच्छेद | मोदानुधावदुहिरणरथरवगं धूर्जटेस्ताण्डवं मे ।। ३२ । इति श्रीस्कन्दस्तुतिर्नाम षष्टितमोध्यायः ॥ ६० ॥ प्रथम माहेश्वरांशः समाप्तः ॥ श्रीविश्वेश्वरार्पणमस्तु ॥ + X x
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy