SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) (221 मोतीचन्द पठनार्थ लिख्यन्त संवत् १८६३ अषाढमास कृष्ण ५ ॥ 1246/31878 शिवरहस्य ॥ श्रीगणेशाय नम ॥ श्रीसरस्वत्यै नमः ।। Opening: श्रीगुरुभ्यो नमः ।।प्रोम्।। माहेश्वरे पुरा सत्रे प्रवृत्त मुनयस्तदा। यदृच्छया गतं सूतं पैप्पलादं हि सत्रिमः ॥१॥ वाजश्रवमं पाहुस्तं समवेता महर्षयः ।। कृष्णाजिनोत्तरासंगा भस्मोद्धूलितविग्रहाः ।।२।। त्रिपुण्डविलसत्काला. रुद्राक्षांगदकंकणाः ।। यज्ञेश्वर महारुद्रं पूजयंतोवरेण ते ॥३॥ लिङ्गेऽग्निहोत्रे सूर्ये च रुद्रसूक्तजपाहराः ।। पञ्चाक्षरावृत्तिपरा: शिवनामपरायणाः ॥४॥ पञ्चकोशातियं देवं पञ्चास्यं परमेश्वरं ।। ध्यायन्तः परमा भक्त्या तं प्रपच्छुरकल्मषाः ।।५।। सम्पूज्याासनैर्भोज्यैः प्रश्रयप्रश्नभाषणैः ।। अन्योन्यं कुशलप्रश्नः प्रश्नपावनतास्तदा ।।६।। मौनिभार्गव उवाचतेषां कुलपतिवं स्वः प्राहतं मौनिभार्गवः ।। पैप्पलादसनाथा स्म त्वदागमनतो वयम् ।।७।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy