SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 220 ] Rajasthan Oriental Research Institute Jodhpur (Jodhpur-Collection) कथं नोपदिष्टः किमेतस्य कथने प्रयोजनमिति चेत्तत्राहुः श्रीकृष्णस्य देवता चेति अथ भावः Closing: तदस्नानाभिज्ञ'षु प्रकाशनीयमिति ज्ञापितं कृष्णरसाथित्वोक्त्या उद्भूतभावानामेवाधिकारो नान्येषामिति सूचितं जपात्वकथनेन यथा यथा जपति तथा भावोद्रेकेण तद्रसस्वभावेन परमनिगूढत्वेन तद्रसानुभवपूर्वकं स्वहृदय एव जप्यं भवति न तु कस्य. चिदन कथयितु शक्यं भवतीति भावः । न साधनं न निष्ठा च न धर्मः कोऽपि वर्तते ।। तथापि हि तदुक्तार्थविचारे यस्थितं मनः ।।१।। क्षणकं मे परं तत्र कारणं तत्कृपेक्षणम् ।। तद्विचारोत्थिता भावाः परमानन्ददायिनः ।।२।। अनुदिता मया त्वत्तः प्रभवो रढयन्तु तान् ।। अयोग्ये मयि सम्भूता इति सत्त्वे तु संशयः ।।३।। तत्संशयं तत्करुणादृष्टेरेव निरस्यतु ।। यद्यपीह कृतं बाल्यं मूढन तदपि स्वतः ॥४॥ तथात्मसात्कृतत्वेन क्षमन्तां, प्रभवो मम श्रीमदाचार्यचरणाः ।। श्रीमान् श्रीविठ्ठलप्रभुः तदीयास्तद्रसार्द्रा ये शरणं मम ते सदा ॥५॥ Colophon & Post-colophonic इति श्रीविठ्ठलेश्वरविरचिते सर्वोत्तमस्तोत्रम् विवृति श्री. चात्रागोपेश्वरविरचिते भावरत्नसंपूर्णम् । इदं पुस्तकं पटेल
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy