SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripst, Pt. XIV (Appendix) | 219 सुधियः क्षम्यतां संतो मम घाष्य कृपालवः ॥ संग्रहः स्वप्रबोधार्थ कृतं नाना निबन्धतः ॥३॥ Colophon: इति श्रीमत्परमवैष्णवाचार्यश्रीमग्निम्बादित्यमतानुयायिश्रीमत्तुलारामाभिधाविदितचरणचिन्तकेन धनीरामेण कृतायां नम्ब्यव्रतसिद्धान्तज्योत्स्नायां द्वादशमासव्रतोत्सव विशेषनिधिमि द्वितीयोल्लासः ।। समाप्तोऽयं ग्रन्थः । अनेन श्रीराधाकृष्णदेवौ प्रियताम् ।।श्री हरिः ।। लिखितमिदं पुस्तकं कात्तिक शुद प्रतिपदायां गुरौ सवत् १८१६ । जयनगर मध्ये जगतसिहस्य राज्ये ।। Post-colophon: Opening : 1230/31168 सर्वोत्तमस्तोत्र-विवृत्ति ...रामृतास्वादसिद्धिफलं वक्ष्यन्तीत्येतत्सर्वमग्निकुमारस्य ऋषि. तन्निरूपणे ज्ञापितं भवति अतएव फलकथनानन्तरं अग्रे न संशय इति स्वानुभूत्येनैवोक्तं ऋषि निरूप्य छन्द पाहु नाम्न छन्दस्तु जगतीति छन्दोनाम असाविति तदुक्तमपि दुर्बोधमित्युपक्रमादारभ्येत्यानन्दनिधेः प्रोक्तमित्यन्तं यत् छन्दस्तदसौ जगती तल्लक्षणं तु द्वादशाक्षरं जगती छन्द इति विनियोगो। भक्तियोग प्रतिबन्धं विनाशनं....... कृष्णाधरामृतास्वाद सिद्धिरत्र न संशय ।।६।। पिङ्गले व्याख्यातं तत्संख्यया तदुक्तमपीत्युपक्रमादित्यानन्दनिधेः प्रोक्तमित्यन्तं तत्पूर्ण भवति ननु यदि अग्निकुमारोक्तपुष्टिमार्गीयतन्मन्त्ररूपत्वमेवैतत्स्तोत्रस्य तदा तन्मन्त्र एवाधुनापि
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy