SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 218 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) तथेत्यस्य निविषयत्वापत्तेः तेनैव च सपिण्डत्वमिति वचनस्य त्वनाकरत्वात् स करत्वेथेकाश्यादि क्रियमाणपतितसपिण्डनपरमिति । Opening. 529/32000 सिद्धान्तज्योत्स्ना ॥ श्रीगणेशाय नमः ॥ श्रीनिंबार्काय नमः । श्रीमती गौरवर्णाङ्गी श्यामां श्यामललामिकाम् । श्यामाङ्गभूषणं वन्दे कृष्णं नैम्बसुखाश्रयम् ॥१॥ नमस्कृत्य जगद्वन्द्यं निम्बादित्यं भवच्छिदं ॥ पूर्वसिद्धान्तवाक्येन वर्षकत्यं प्रतन्यते ॥२॥ इह खलु प्रचण्डो दण्ड्यकालोत्प्रेक्षणनष्टद्विविधमनोरथानां शीतोष्णादिद्वद्वप्रचुरबहुलतरश्रमनिर्वृत्तिस्तयोद्धे जितचेतसां श्रीमनिम्बार्कसम्प्रदायस्थौदम्बरऋष्यादिकृतार्थपञ्चकादिनिबन्धानां बहुलतरत्वात्तल्लेखनविचारविधिपरमालसानां सुवैष्णवानां हिताय निर्णीतसिद्धान्तवाक्येन वर्षकृत्यं विशदयति । अविद्ध कादशीसक्तो विष्णुधर्म विधायक। रिष्टंस्तुधर्मोपविष्णु स हि वैष्णव उच्यते ॥ गोपालवल्लवीं वन्दे नित्यरासरसोत्सकम् । राधां कृष्णात्मिकां कृष्णं राधात्मकमनुत्तमम् ।। नाहं विप्रो न भूपो न कृषिरसजनो नापि शूद्रो वरश्च नाहं । वर्णी गृहस्थो न विपिनहितरतिः कर्महारी यतिर्वा ।। Closing: नाहं शैवो न शाक्तो न च गणपतिः सूर्यकीर्त्याधिकारी । किंतु श्रीपङ्कजजाङघ्रः परमसुखनिधे कृष्णचन्द्रस्य दासः॥२।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy