SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute Jodhpur. (Jodhpur-Collection) यन्नामस्मृतिमात्रेण निःशेष क्लेशसक्षयः । जायते तत्क्षणादेन त श्रीकृष्णं नमाम्यहम् ।।१।। यत्कृपावृष्टिसंसिक्ताः स्नेह पल्लविताः सदा। रमयन्ति स्म गोपीशतं श्रीवल्लभमाश्रयः ।।२।। श्रीविठ्ठलपदाम्भोजकृपा मधुसुपूरितः । व्याख्यास्ये भगवद्गीतां भक्तिमार्गानुसारतः ।।३।। तत्र गीताशास्त्रं किं परिमिति पूर्व विर्चायते तत्र शङ्कराचार्यो भगवान् सृष्टवेदं जगत् तस्य स्थित्यर्थ प्रवृत्तिलक्षण धर्म तन्निश्रयसार्थ निवृत्तिलक्षणं धर्म चिर्षिभ्यो ग्राहयित्त्वा साम्प्रतं कलावधरण धमऽभिभूयमाने तद्रक्षार्थ स आदिकर्ता नारायणाख्यो विष्णुःदेवक्यां वसुदेवादंशेन किल संबभूव । Closing : तस्मादित्यादि यस्मादेवं शास्त्रार्थस्तस्मात्तदज्ञानात् सम्भूतं हृदि वर्तमान एन पुनः पुनः अज्ञानादनुभूयमानं सशय ज्ञानासि ना मदुक्तज्ञानरूपेण खडगेन छित्वा निवृत्य योगं मदाराधनस्वरूपमन्य वा अतिष्ट कुरु अतस्तूष्णीं भावं त्यक्त्वा उत्तिष्ठ मदुक्तं युदध कुवित्यर्थः ।। इति श्रीमद्वल्लभाचार्यमतवति तद्वश्य श्रीशामलसुत व्रजराजविरचितायां गीतामृततरंगिण्यां चतुर्थाध्यायविवरणं समाप्तम् ।। Colophon : Opening. 456/31315 प्रधिकरण-ग्रन्थ ॥ श्रीगणेशाय नमः ।। नन्दसूनु नमस्कृत्य सर्वलोकेश्वरेश्वर । । निरुप्यतेधिकरणं रामकृष्णेन विश्रुतम् ॥
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy