SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts. Pt XIV (Appendix) [215 भ्रातृभार्याणामपि परस्परं स्वारब्ध संतान्वयवान्वितसन्तानारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो द्रष्टव्यः। योगरुढिभ्यां च नातिप्रसङ्गः । सगोत्रत्वसमानाधिकरणसापिण्ड्यमेव दशाहाशौ चादी प्रयोजकमिति न मातामहादीनां दशाहाद्याशौ च प्रसक्तिः । न चैव दत्तकपुत्रे प्रतिगृहीतृ सापिण्ड्यं न स्यात् । तदवयवान्वयाभावादिति वाच्यम् । पुत्रत्वबुध्यालिङ्गनचुम्बनादिभिस्तत्रापि प्रतिगृहीतत्रवयवातवयस. त्वात् ।अतिप्रसङ्गस्तु रुढ्य व वारणीयः। __ तत्र वर्द्धयितृयगोत्रेण संस्काराभावात् । उत्पत्तिसमयप्राप्तजनकगोत्रप्रवृत्तौ मानाभावादवद्ध यितृगोत्रसंबंधाभावाच्च । वस्तुतोनुपदोक्तवृद्धगौतमबृहन्मनुनारदवचांसि महानिबन्धेष्वदशनान्निमूलान्य व । एतेन शुद्धदत्तकस्य प्रतिगृहीतृकुले त्रिपुरुष सापिण्ड्य जनककुले तु सातपौरुष तदिति मन्दपण्डितोक्ति । उभयकुलेपि साप्तपौरुष मिति च भट्टवासुदेवोक्तिश्चेति तत्स्वजनककुले साप्तपौरुषं पालककुले पञ्चमपर्यन्तमिति च गोविन्दार्णवोक्तिश्च कुलद्वय पि त्रिपुरुषमिति च परास्ता तावत् । Closing : Colophon: इति श्रीमत्कालोपनामकशिवमहसुतसतां गभंजनागोजोभट्टकृतः सापिण्ड्यप्रदीप. समाप्तः ।। शुभं भवतु ।। 290/31211 भगवद्गीता-गोतामृततरङ्गिणीटोकोपेता Opening : ॥ श्रीगणेशाय नमः ॥ श्रीवल्लभो जयति लोकहितैकबंध ॥
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy