SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Catologue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) [ 209 Opening : 86/32166 संस्थावैद्यनाथ ।। श्रोगणाधिपतये नमः ।। अथावसंस्थाधानं तत्साध्यानि कर्माणि च । कात्यायमानुसारेण लिख्यन्ते तत्राङ्गहोनस्यासमर्थत्वात् । अश्रोत्रियस्यादिकत्वात् षंढस्याशुचित्वात् शूद्रस्याप्यवैदिकत्वात् अङ्गहीनश्रोत्रियषंढशूद्रजितब्राह्मण राजन्यवैश्यानुलोमज़रथकाराणां स्त्रीणां चाधिकारः। ननु रथकाराणां स्त्रीणां चावैदिकत्वात् कथमधिकार इति चेत् । न वर्षासु रथकार पारधीतेति पार्थक्येनाधान श्रुतेः । मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीमित्यादिना स्त्रीणां दीक्षादिदर्शनेन कथमावसंस्थाधानेधिकारावगम इति चेत् । काले काले पुन)मान् जुहूयात्प्राग्हुतानपि । कठा एवं विथदु केचिन्ने छन्त्यन्ये पुनहुति ।। पूर्वपक्ष तु रात्रौ चेत् स्मृतिशङ्काग्निहोत्रिणः । सायं हुत्त्वा न देवा जुहूयात्प्रातराहुतिः ।। यदि त्वपरपक्षे स्यात्स्मृतिशङ्काग्निहोत्रिणः । हुतावशिष्टाः पक्षेस्मिन्न जुहूयात्सकलाहुतिरिति ।। Closing: यद्यपि एतदर्षप्रतिपादकानि शौनकादिवचनानि प्रयोगपारिजाते उपलब्धानि तथापि मण्डनकारिकानां । प्रमाणत्वेनैव सर्वैरेवा. दृत्वात् नैवात्र लिखिताः। Colophon: इति श्रीयजुराम्नाय मिश्रश्रीकेशवसूनुश्रौतस्मार्त्तप्रचण्डरश्मिमिश्रश्रीरत्नेश्वरतनुजयाज्ञिकभूवृन्दारकवन्दितवन्दनीयमिश्रश्री वैद्यनाथप्रकाशिते श्रीसंस्थावैद्यनाथे प्रथमं पाननं ।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy