SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 208 1 Closing : Rajasthan Oriental Research Institute. Jodhpur (Jodhpur-Collection) Colophon : Post-colophon 1 निगमे - युग्मानि युगभूतानां षड्गुण्योर्वसुनन्दयोः । क्षुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा || प्रतिपदाप्यमावस्यातिथ्योर्युग्म ं महाफलम् । एतद्वास्तं महादोषो हन्ति पुण्यपुराकृतम् । तिथ्योर्युग्म द्वितीया तृतीयायुता तृतीया च । तद्युतेति एवं चतुर्थी पञ्चम्यादीनां युग्माविति || आदित्यपुराणे - शकुनाः शपथाः स्वप्नाः सामुद्रिकमुपश्रुतिः । एवं पञ्चकलीयुगे भवन्ति न भवन्ति च ।। इति कलित्रयनिर्णयः - अथ निर्णयवक्तुमयोग्यानाह कालिका पुराणे - देवे च देवतायां च कर्मण्यपि च वैदिके । श्राद्धा नास्ति सदा येषां तेषां वाक्यं विवर्जयेत् ॥ शारदापुराणे पापि - सेतिहासपुराणस्मृति सिद्धान्तवेदिनः । नारायणप्रिया ये च तदुक्तं वेदभाषितम् ।। रामः नन्दाश्वाद्रीन्दुभिर्वर्षे १७७६ कृष्ण जन्माष्टमीदिने जातो राम निबन्धोऽयं धर्मशास्त्रविचारतः माता श्रीपद्मनी यस्य पिता श्रीभवमण्डनः तेन श्रीक्षेमरामेण निबन्धोऽयं प्रकाशतः ||२|| इति द्विपञ्चाशद्ग्रन्थी दीक्षित बाबूतदात्मजः श्रीलोक मरिणस्तदात्मजः श्रीभवमण्डनस्तत्पुत्र क्षेमराम कृतोऽयं रामनिबन्धः समाप्तः । संवत् १८६५ का ज्येष्ठ शुक्ले ४ रविवासरे ॥ श्रोरस्तु ॥ || मंगल ददा (तु) ।। संख्या १८२० ।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy