SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIV (Appendix) 207 पक्षद्वयेऽपि तिथयस्तिथिपूर्वात्तिथयऽथोन्तरां । त्रिभिमुहूर्तविध्यन्ति सामान्ये येषां विधिः ।। स्मृतः दक्षेः त्रिमुहर्ता न कर्त्तव्या या तिथिः क्षयगामिनो। त्रिमुहूर्तापि कर्त्तव्या या तिथिर्वृद्धिगामिनी ॥ शिवरहस्ये यां प्राप्यास्तमुपैत्यर्कः सा चेत्स्यात् त्रिमुहूर्तगा। धर्मकृत्येषु सर्वेषु सम्पूर्णा तां विदुर्बुधाः ।। विष्णुधर्मोत्तरे उदिते दैवतं भानु-पंचास्तमितेरवौ। द्विमहतंतिरन्द्रश्च सा तिथिहव्यकव्ययोः ।। पाय व्रतोपवासनियमे घटिकैकापि या भवेत् । उदये सा तिथिस्तत्र विपरीता तु पैतृके ।। तिथितत्त्वे षष्टिं दण्डात्मिकायास्तु तिथिनिष्क्रमणे परा। अकर्मण्यं तिथिमलं विन्ध्यादेकादशीं विना ।। स्कन्दे नागो द्वादशनाडीभिर्दिक पञ्चदशभिस्तथा । भूतो द्वादशनाडीभिर्वर्षयन्नुत्तरा तिथिः ।।. नागपञ्चमी दिक्दशमी ।। इति वेधः ।। कर्मण्यो यस्य यः कालस्तत्कालव्यापिनी तिथिः । तथा कर्मणि कुर्वीत हास विद्धी न कारयेत् ।। गार्ग्य : दिवारात्रिवतं यद्वा एककर्म तिथौ गत । तस्यामुभययोगिन्यामाचरेत्तद्वत व्रतो ।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy