SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 206 ] Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection) तस्मात्सर्वप्रयत्नेन लिङ्गदानं समाचरेत् । एवमर्चया दानमुत्तसमाचरेत् .. इत्युक्त्वा मामकी ।। मूतिं दध्यादक्षिणसंयुतां एवमेव गणेशस्य दुर्गायाः सूर्यवेधोः । अन्येषामपि देवानां प्रतिमां प्रतिपारयेत् ।। तत्तत् लोकमवाप्नोति सर्वत्र जयमाप्नुयात् । भग्नां वा खण्डितां वापि दत्त्वा दोषमवाप्नुयात् । तस्माल्लक्षणसम्पन्नां प्रतिमां सर्वदार्पयेत् । महदेश्वर्य माप्नोति स्वर्गलोके महीयते ।। इति श्रीमदनन्ताचार्यविरचिते दानपारिजाताभिधे निबन्ध Colophon: शालग्रामविष्णुमूत्तिलिङ्गशिवदानविधानानि ।। इति सर्वस्वदानं ।। Post-colophon: ॥श्रीरस्तु रामो जयति ।। इदं पुस्तकं समाप्तं संवत् १८१८ समये ज्येष्ठमासे शुक्लपक्षे पूणिमायां भूमिसुतवासरे लिखतं तिवारि रामचन्द्रेन मडिलागढ वैठे । राम राम ।। Opening : 80/31941 रामनिवन्धः ॥ श्रीगणेशाय नमः ॥ गुरु नत्त्वा च वाग्देवीं विज्ञानं कालनिर्णयम् । क्षेमरामेण रामाख्यो निबन्धोऽयं प्रकाश्यते ।। १ ।। अथ तिथिद्वधा पूर्णा खण्डा च । तत्र स्कान्दे प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः । सम्पूर्णा इति विख्याता हरिवासरवजिताः ।। हरिवासर एकादशी तत्र वेघान्तरं वक्ष्यते । तद्भिन्ना खण्डा तद्वधमाह पैरीनसिः ।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy