SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIV (Appendix) [ 205 श्रीशिव उवाच काश्मीरकाञ्चनादीनि लिङ्गामि विविधान्यपि । देयान्यत्यन्तापलेन मत्प्रीत्यर्थ मुमुक्षुभिः ।। शैव्येभ्य शवदेयानि दत्तस्यानत्त्य मिच्छामि । शिवरात्रौ सोमवारे ग्रहणो चन्द्रसूर्ययो ।। सन्क्रातिष्वपि कर्त्तव्यं शिवक्षेत्रे विशेषतः । उपोष्य यावदिवसे शैवान् सम्पूज्य सादरं ।। प्रार्थनीयास्तदा शैवा लिङ्गदानार्थमादरात् । ततो देयानि लिङ्गानि क्षीराज्ये विधिपूर्वकं ।। अभिषिच्यार्चनोयानि विल्वपत्रादिभिः शिवे । सौवर्णे राजते वापि ताम्र वा भाजने नवे ।। जववस्त्रसमास्तोणे शैवलिङ्ग निवेशयेत् । ततः पुनः प्रयत्नीनभस्मविल्वदलादिभिः सम्पूज्य क्षीरपक्वान्ननैवेद्यानि समर्पयेत् रात्री जागरणं कार्य भक्तिश्रद्धांपुरः सरं नैवेद्यं देयममलं मह्य चतुष्टये ततः प्रातः समुत्थाय स्नातो विप्रं सम्र्चय ततः सुवर्णसहितं वस्त्रयुग्मसमन्वितं ग्राह्य सपात्र हस्तेन शिवलिङ्गसदात्मकं शिवलिङ्ग शिवाकारे भुवनानि चतुर्दश तस्मादस्य प्रदानेन प्रीयतां भगवान्शिवः इति मन्त्रं समुच्चाये मद्भक्ताय प्रदापयेत् एकस्मिन्शिवलिङ्गेऽपि दत्ते । जगत्रायं वहूनान्तु फलं वक्तु लिङ्गानां कः क्षयो भवेत् । एवं यः कुरुते भक्त्या लिङ्गदानं यथाविधि ।। स महापापसंघेभ्यः सङ्घराव प्रमुच्यते । यं यमर्थ समुद्दिश्य लिङ्गदान करोति यः ।। सततमर्थ प्राप्नोति मत्प्रसादान्मनोरसे ।। लिङ्गदान समं दानं नास्ति कुत्रापि शैलजे ।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy