SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XIV / Appendix ) [ 203 Colophon : Opening : नमस्त इति विद्युते विद्युत्स्वरूपाय स्तनयित्नुः मेघः । तत्तत्स्वरूपाय ते नमः अस्तु ॥ ४६ ॥ यत्त इति है रुद्र त्वं यतः यतः समीहते यत्र यत्र सम्यक् चेष्टां करोमि ( षि) तत्र तत्र नः अस्माकं अभयं कुरु नः प्रजाभ्यः प्रजानां शं कल्याणं कुरु पशुभ्यः पशूनां अन्येषां श्रस्मदीयानां अभय शं कुरु इत्यर्थः ।। ४७ ।। मुनिवेदचन्द्रसंख्य मन्त्राः प्रोक्ताः षडङ्ग ेऽस्मिन्नपि सर्वतः । धानतराय कपूरस्येदं पूस्तकं ।। १ ।। इति मैथिलसन्मिश्र श्रीकृष्णदेवतनय महामहोपाध्यायः श्रीभवदेव प्रिय शिष्य महोपाध्यायाभिनवाचार्य सन्मिश्रश्रीभवदेवकृत्वा षडङ्गव्याख्या सम्पूर्णम् ।। श्री शिवार्पणमस्तु ।। X X 72/31531 बानपारिजात ॥ श्रीगणेशाय नमः ॥ वंदे श्रीमदनन्तसंज्ञगिरिं यं लक्ष्मीनिवासं हरिम् । विघ्नध्वान्तदिवाकरं सुरमरु सर्वार्थसिद्धिप्रदम् ।। ब्रह्माशर्व सुरेन्द्रपूर्वकसुरा यस्य प्रसादात्सर्वारध्वसमाप्तिमापुरमलं महेशं देवं परम् ।। १ ॥ नत्वा तीरात्विजाजानि तथा ब्रह्मादिकान् सुरान् । गणेशं विघ्नहर्तारं वन्दे हैमवतीं सुतम् ।। २॥ - चतुर्दशसु विद्यासु निष्ठाताः शुद्धमानसाः । अपरोत्तब्रह्मतत्वा जयन्ति गुरवो मम ।। ३ । श्रुतिसकल रहस्यं विचिन्तितं यस्य चित्ते । मुकुर इव मुखाब्जं दोषमालिन्यशून्ये ||
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy