SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 202 ] Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection) विपरिमाणवत्तेन विख्यातं शिवसङ्कल्पं शिवः सात्त्विकत या कल्याणजनक: धर्मज्ञानवैराग्यश्वर्यविषयक: सङ्कल्पोऽभिलाषो यस्मैवंभूतं शिवे स्वप्रकाशाखंडामन्दस्वरूपे सम्यक्कल्पनाचिद्विषयता धारयस्यैवंभूतं वा अस्तु सर्वदा तिष्ठतु एवं मनोधर्मयोविकल्पदुःसङ्कल्पयोराहित्यं सत्सङ्कल्पतामात्रं च प्रार्थितं भवति तत् एवं वा सङ्कल्पतापि सेत्स्यतीति भावः ॥ ...... जाग्रतः जाग्रदवस्थाभाजः पुरुषस्य दूरं उदै ति स्वयमेव ते नव हि इन्द्रियेन समं वा प्राधान्यत: स्वाश्रयं स्वप्रकाशाखंडानन्दशरीरान्तर्वत्ति वर्म परित्यज विस्मृत्य वा तत्तद्वासनादृष्टेश्वरेच्छामि प्रेरितमतिदूरस्थमपि तं तं विषयमुपैति शरीरवहिर्वत्ति तत्तद्वियवासि वृथा वस्तुविषयकं ज्ञानमुत्पादयन्तीति वार्थः तु पुनः तत्सुप्तस्य तथैव एति स्वप्नावस्थायां जाग्रदवस्थायामिवानेकविधा न विषयमुपैति सुषप्तावस्थायां तु पुरीत्तत्तान्मिकायां नाड्यां त्वचमपि परिहत्य स्थिरतया तिष्ठति न क्वापि याति न वा किमपि प्रकाशयतीति । यज्जाग्ग्रतो दूरमुदति दैति वन्न दुसुप्तस्य तथैवैति । दूरङ्गमं ज्योतिषां ज्योतिरेक तन्मे मनः शिवसङ्कल्पमस्तु ।। १ । इदंमुपलक्षणं तुरीयायामवस्थायां . ध्यानधारणासमाधिवलेन ब्रह्ममात्रं प्रकाशयतीत्यपि बोध्यं एतस्य सामर्थ्यातिशयप्रदर्शनाय विशेषणं देवमिति प्रकाशादिकारितया दैवतस्वरूपं पुनः किं भूतं दूरं गम स्वभावत एवं दूरं गमनशीलं ज्योतिषामेकज्योति: प्रकाशकानामिन्द्रियादीनां मध्ये मुख्यं प्रकाशकं । चक्षुरादीनां तदधीनत्वादितिभावः ।। १॥ नमस्ते अस्तु विद्युत्ते नमस्तेस्तनद्रलवे । नमस्ते भगवन्नस्तु जन्तः स्व समीहसे ।। ४६ ।। यत्तो यतः समीहसे तत्तो नो अभयं कुरु । शन्नः कुरु प्रजाभ्योऽभयं न पशुभ्यः ।। ४७ ।। Closing:
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy