SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ APPENDIX ( Extracts from important Mannscripts ) Opening : 11/31156 षडङ गरुद्र-सव्याख्या ॥ श्रीशिवाय नमः ।। सर्वोपनिषदुद्गीतं यद् ब्रह्म श्रूयते श्रुतौ । वीक्ष्यते च हृदि स्फूर्जद् ध्यानादनु तदाश्रये ।। १ ।। गुरूनाराध्य संसारतारिणीं यद्विकारिणी। सरस्वती गणेशाद्यैः सहितो प्रणमाम्यहम् ।। २ ।। भवदेवो गुरो नत्वा पादपंके गुरुद्वयं । भवदेव षडङ्गस्य व्याख्यां प्रकुरुतेऽधुना ।। ३ ।। उच्चाटादिभिरुत्कृष्टः पण्डितैः स्वगुरुक्रमात् । या व्याख्या कल्पिताप्रायस्तामेव कलयाम्यहम् ।। ४ ।। ब्रह्मणः शब्दरूपस्य षडङ्गानि षडङ्गतः । प्रकटानि प्रयत्नेन प्रपद्येऽहमहनिशम् ।। ५ ।। तत्रादौ मनःस्वरूपं ब्रह्मस्तुवन्नेव सर्वत्र । शुभोदये प्राधान्येन मनः तत्सङ्कल्पतामर्थयतो । एतत्पाटस्य मनसः सत्सङ्कल्पता फल मित्यपि चाभिधत्ते ॥ ६ ॥ यज्जाग्रत इति मे मम तन्मनः सकलेन्द्रियमुख्यतया बंधमोक्षप्रयोजकतया च श्रुतिस्मृतिपुराणेतिहासादौ प्रसिद्ध स्मृति निश्चयाभिमानसंकल्पाद्यात्मकानेकविधव्यापारवैलक्षण्येन चित्तबुद्ध्युध्यहङ्कारमनोनामकतया चतुबर्द्धा वेदान्तिभिरुद्गीतमपि वस्तुत एकमेकान्त:करणं मीमांसायां विभुतया न्यायवैशेषिकयोरणुतया सांख्यपातजलवेदान्तशाण्डिल्यविद्यादौ सङ्कोचविकासशालिपरिमाणतया सर्व
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy