SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 252 ] Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) Closing : पीतांबरधरं देवं पीतगंधानुलेपनं । स्वर्णकुण्डलमब्जाक्षं गदाधरमुपास्महे ॥१॥ अतिगहन निबंधा लोहनालस्य भाजां लघुकृतिरसिकानां प्रीतये कौतुकेन । इतिकथितप्रपद्येर्दाक्षिणात्यप्रचार प्रथिततिथिविचारो लिख्यते शास्त्रसिद्धः ॥२॥ एकोद्दिष्टे तिथिस्यात् कुतुपवदनतोयामुहूर्तद्वयस्था, तादृग तुल्यादि युग्मे प्रथम दिनगताया च योगेधिकत्त्वात् । पूर्वा प्रत्याब्दिकाब्दे मुनिकरभिहितायाधिकस्थांपराह्न, तुल्या चेद्युद्वये प्राग्यदि तु दिनयुगे सर्वसायगाद्या ॥१०१।। सर्वसायाह्नगानाद्या तत्र प्रोक्ता परेवहि । .शेषमाकरतश्चेति प्रसिद्धतिथिनिर्णयः ॥१०२।। इति निर्णयसिंधुसारतः प्रतिमासप्रथितं विनिरिणतां । शिवनन्दनागदैवज्ञ विद्विधेय तत्त्वसंज्ञिकम् ॥१०३॥ Colophon: इति श्रीनागदैवज्ञविरचितो निर्ण[य] तत्त्व संपूर्णम् ।। ॥ श्री ।। श्रीरस्तु कल्याणमस्तु । Post-colophon | संवत् १९१६ मिति पोष कृष्ण ३ चन्द्रवासरे ॥ श्री ॥ श्री ॥ श्री ॥ 1775/37799 योगसागर ॥ श्रीगणेशाय नमः ॥ श्री नमो भृगवे ॥ प्रणम्य केशवं शंभुब्रह्माण गणनायक । पूर्वोक्तमनसास्थाय क्रियते योगसागरः ।।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy