SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVH (Appendix) [ 251 Closing ; Colophon: दिनरात्रिज्ञानंगजरंकगोदस्त्र रामदंत स्त्रिदंतकैः । गों कापिभिर्गज़ क्षैःस्युपलेलंङ्कोदया क्रमात् ।।३१।। चरखंडै: स्वदेशोत्थैविहीनाढ्याक्रमकसैः। स्वदेशीया अजाद्यास्तेस्युविलोमातुलादिनः ।।३२।। लग्नपलज्ञानंश्रीमद्गुर्जरदेशेस्ति विप्रवृदविभूषिव । श्रीस्थलाख्यं पुरं रम्य पुरुहूतपुरोपमम् ।।३३॥ तन्नाश्रीच्छतिशास्त्रज्ञो रत्नाभट्टाकयोदिजः । तज्जः श्रीतिगलाभट्टः सर्वविद्यामहोदधिः ।।३४।। तत्पुत्रो माल जित्सजो वेदवेदांगपारगः ।। येन वेदांगरायेतिप्राप्तं दिल्लीश्वरात्पद ।।३४।। पितृभक्तिरतः प्राज्ञस्तत्सूनुर्नन्दिकेश्वरः । द्विजप्रीत्यव्यधाग्रंथं पूर्णगणकमंडनम् ।।३६।। ज्योतिनिबंधमखिलं च तथा मुहूर्त, चिंताममि मस्सकभूषणरत्नमाले) ज्योतिविदाभरणसज्जनवल्लभाख्यो. दृष्ट्वा त्रिविक्रमशतादिमयेदमुक्त ।।३७।। इति श्रीगणकमंडने गणितप्रकरणांतं अष्टोध्यायः । इति श्रीपदवाक्यप्रमाणज्ञभट्टश्रोरत्नातत्पुत्रभट्टतिगला तस्माप्रजावेदांगरायस्तत्पुत्रेण नंदिकेश्वरेण बालविनोदनाय गणकमंडनसंज्ञो ग्रंथो विरचितस्संपूर्णतां प्राप्तः श्लोक ५३८ । 1738/38913 निर्णयतत्व ॥ श्रीगणेशाय नमः ॥ Opening:
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy