SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVII ( Appendix) ( 253 त्रिंशद्वषसहस्राणि सप्तलक्षसतत्रयं । त्रेतायुगे गते वर्षे योगसागरसम्भवः ।। भृगुरुवाचयुगवेदाकृति सख्याजन्मतः। प्रष्णतोपि वा ग्रहयोगप्रमाणेन ज्ञायते पूर्वकर्मकृत् ।। एतस्मिन्योगमध्ये तु योगपञ्चाशतक्रमात् । तेषु खेट प्रमाणेन ज्ञातव्यः पुण्यसंग्रहः ।। सप्तान्न प्रस्थ-प्रस्थं च वस्त्र पष्टिकराणि च । एतद्दानं प्रकर्त्तव्यं सालग्रामस्य सन्निधौ ।। नसिंहयत्रं स्त्रीकंठे धारयेच्च इहा निशम् । एतदन्ते प्रकर्तव्यं भौमेनक्त च अतः । चिरंजीवी भवेत्पुत्र सर्वत्र सुखवान्भवेत् । कविना च कृतः प्रश्नो भृगुणा परिभाषितः ।। इति केन्द्रयोगफलम् ॥ Closing 1 1792/38223 विवाहरनं opening : ॥ॐ नमः श्रीगणाधिपतये नमः ॥ ॥ श्री सरस्वतिमाताय(मात्रे)नमः ।। गजवदनमनेकैः पुष्पधूपाक्षताद्य रमलकमलपत्रर्मोवकाद्य सुभोज्यैः । मृदुरजसुवीणागोमुखैस्ताण्डवाद्यस्तुतमंदिति ववंदे गणेश ॥१॥
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy